________________
भाष्यगाथा २४२-२४८ ] पीठिका
८७ . ( ३ ) गिलाणादिक्कमे त्ति दारं ।
पढमालिश करणे वेला, फिट्टइ सूरत्थमेति वा ओमे ।
विधुणाति फूमणेण वा, सीतावण होति उभए वि ॥२४६॥ गिलाणवेयावच्चकरो पढमालिनं करेति, तं च उसिणं भत्तपाणं, जाव य तं सयमेव सीती भवति ताव गिलाणस्स वेयावच्चवेलातिककमो भवति, प्रतो तं विषुवणादीहिं तुरियं णिन्यावेऊण भोत्तूण य गिलाणस्स य भत्तपाणमाणयति प्रोसहं वा । गिलाणे त्ति दारं गयं ॥
( ४ ) ओमे त्ति दारं -
"पढमालियाकरणवेला फिट्टइ" एस पढमपादो ओमे वि घडावेयव्यो । सूरत्यमे त्ति प्रोमे ति प्रोम दुभिक्खं, तमि य दुभिक्खे 'प्रत्थमणवेलाए उसिणं भत्तपाणं लद्ध, जति तं सयं सीती होमाणं पडिच्छति जाव ताव य सूरोऽत्यमेति, ण य संथरति, ताहे विहूवणादीहिं विधुवणाति ति विविधं घुणाति विधुवणाति, वीयति त्ति वुतं भवति ।
__ अहवा "विधुवणाति ति" विहुप्रणो वियणग्रो, तेण वीयति । फूमणेण व ति मुहेण फूमति । एतेहि सीयावणं करेति सीतलीकरणमित्यर्थः । उभए वि ति भत्तं पानकं च, अहवा सरीरमाहारो य, अहवा मोदनं व्यंजनं च । प्रोमे ति गत ॥२४६।। (५) सण्ण त्ति दारं
सण्णा सिंगगमादी, मिलणट्ठविहे महल्लसत्थे वा ।
सेसेसु तु अभिधारण, कवाडमादीणि दुग्पाडे ॥२४॥
पण त्ति सण्णा संगारेत्यर्थः सिंगगमादी धम्मति संगारणिमित्तं । तस्स य एवं संभवो भवति मिलणढदिः त्त विहमद्धाणं तंमि परोप्परं फिडिया मिलगट्ठा सिंगगमादी धम्मति, महल्लसत्थे वा महतो सत्यो खंबवाराती, तंमि ण णजति को कत्य ठितो, ताहे सिंगगमादी पूरिज्जति, गुरुसमीवे ततो सव्वे प्रागच्छंति, एतेण कारणेण सिंगगमादीपूरणं करेज्जा । सण्ण त्ति दारं गेयं ।
सेस ति उत्तमट्ठ-मणहियास-देस-दारा। तत्य उत्तमट्टट्ठियस्स धम्मो परिडाहो वा, से कज्जति । प्रणहियासो धम्म ण सहति । देसे वा, जहा उत्तरावहे मच्चत्यं धम्मो भवति । एतेसु तिसु वि दारेसु अभिधारणं करेति, कवाडमादीणि वा उग्घाडेति, "प्रादि" सहातो पुव्वदारमुग्घाडेति छिड्डाणि वा करेति । गता तिण्णि वि दारा ।।२४७॥ गता वाउक्कायस्स कप्पिया पडिसेवणा। इदाणिं वणस्सतिकायस्स दप्पिया पडिसेवणा भण्णति -
बीयादि सुहुम घट्टण णिक्खित्त परित्तणतकाए य ।
गमणादि करण छेयण दुरूहण प्रमाण गहणे य ॥२४८॥ बीया परित्ताणता य, "मादि" सद्दा दसविहो वणस्सता । सुहुमं ति पुप्फा, घट्टणसही सव्वेसु १ उवत्थवणवेलाए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org