SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ सभाष्य चूर्णि के निशीथसूत्रे [ प्रायश्चित्तद्वारम् - पत्तेयं । णिक्खितं न्यस्तं तं पुण परित्तवणस्सतिकाए अणंतवणस्सतिकाए वा । गमणादि ति परिणाणतेण वा गमणं करेति, "आदि" सद्दाम्रो ठाण-गिसीयण- तुयट्टण करणं प्रतिमारूपं करेति । च्छेदगं पत्तच्छेज्जं करेति । दुरूहणं भ्रारुह्णं । श्रार्द्रामलकादिप्रमाणं । ग्रहणं हत्येण च सहा पवखेवो य । एस संखित्तो दारगाहत्थो विवरितो ॥२४८|| इदाणिं पच्छित्तं भणति ८८ -- पचादी लहुगुरुगा, लहुगा गुरुगा परित्तणंताणं । गाउय जा बत्तीसा, चतुल हुगादी य चरिमपदं ॥ २४६ ॥ पंच त्ति पणगं. "आदि” त्ति श्रीयद्दारे, 'लहुगुरुगं ति' जति परितबीय संघट्टणेण भत्तं गेहति तो लहुपणगं, प्रणंतबीयसंघट्टणेणं तो गुरुग्रं । 'लहुगा गुरुगा परिक्षणंताणंति पणगा संबभति । परित- सुमे पादादिणा संघट्टेति लहुपणगं, प्रणते गुरुवणगं । हवा "लहुगा " गुरुगा परितशंताणं ति गिक्खितदारं गहियं परित्तवणस्सतिकाए श्रणंतरणिक्खित्ते लहुगा, श्रणंते भ्रणंतरणिक्खित्ते गुरुगा, परित्ताणंतवणस्सतिकायपरंपरणिक्खित्ते लहूगुरुमासो, परित्ताणंतवणस्सतिकाए मीसे प्रणंतरणिक्खित्ते लहुगुरुमासो, तेसु चेव परंपरे जहसंखेण लहुगुरुपणगं । गमणदारे गाउय जा बत्तीस त्ति गाउश्राश्रो प्रारम्भ दुगुणा दुगुणेण जाव बत्तीसं जोयणाणि गच्छति, एत्थ प्रसु ठाणेसु चउलहुगादी चरमपदंति गाउए चउलहुयं एवं जाब- बत्तीसाए पारंचियं । एवं परिते । प्रणते गाउयाइ दुगुणेण जा सोलस चउगुरुगादी चरिमं पावति । "च" सद्दो श्रवधारणे ॥ २४६॥ पण तु बीय घटे, उक्कु सुहुमघट्टणे मासो | सेसेसु पुढवीसरिसं मोचूणं छेदणदुरुहे ॥ २५० ॥ 'पंचादी' लहुगुरुग" त्ति एतस्स चिरंतनगाहापायस्स सिद्धसेनाचार्यः स्पष्टेनाभिधानेनार्थमभिधत्ते । पण तु बीघट्टे गतार्थं । सचेयणवणस्सती उदूहले छुण्णो पीसणीए वा पीट्ठो स रसो उक्कुट्टो भण्णइ । सो पुण परित्तो प्रणंतो वा, तस्संसट्टेण हत्थमत्तेण भिक्खं गिष्णहइ, परिते मासलहुं, अगंते मासगुरू । हुमा फुल्ला, ते परित्ताणंता वा, ते जिघेतो घट्टेति । मासो त्ति परितेसु मासलहुं, प्रणंतेसु मासगुरु ं । सेसेसु ति करण- छेदण-दुरुहण- पमाण- ग्रहणदारा, एतेसु पुढवीसरिसं, मोत्तूगं छेदरण दुम्हे कंठ्यं ।। २५० ।। छेदेण दुरुहण वक्खाणं । १ गा० २४० । छेदणपत्तच्छेज्जे, दुरुहण खेवा तु जत्तिया कुणति । पच्छित्ता तु अणते, गुरुगा लहुगा परितेसु ॥। २५१ ॥ छेदणं ति छेदणद्दारं, तत्थ पत्तच्छेज्जं करेति णंदावत्त- पुण्णकलसादी, दुरुहरणमारुहणं, तत्थ ऽऽरुहंतो जत्तिया हत्यपादेहि देवा करेति, तत्तिया पायच्छित्ता इति वक्त्रसेसो । ते य च्छेयणं दुरुहणेसु पन्छित्ताओ भ्रणंते गुरुगा लहुगा य परित्तेसु, कंठ्य । छेयण- दुरुहणा दो दारा गता ॥२५१ ॥ ! इयाणि बियद्दाराणमभिक्खसेवा भण्णति Jain Education International - अग सत्ता दस, णव वीसा तह उणवीस जा सपदं । सच्चित मीस हरिते, परित्तणंते य दीयादी || २५२ || For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy