SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ८६ समास्य-चूणिके निशीथसूत्रे [प्रायश्चित्तद्वारम् - तं तस्स सत्यं भणति, मन्योन्यशस्त्र परस्परशस्त्रमित्यर्थः । वास-सिसिर-गिहन्मंतरवाप्रो बहिवायरस सत्यं, बहिवातो गिहवायस्स सत्यं । एवं गिम्हे वि । एवं दियवातो 'सव्वरि-वायरस, सव्वरि-वानो य दिय-बायस्स ॥२४१॥ जहेसि वायाणं, अण्णोण्णसत्थकारणत्तं दिळं - एमेव देहवातो, बाहिरवातस्स होति सत्थं तु । वियणादिसमुत्थो वि, य सउपत्ती सत्यमण्णस्स ॥२४२॥ एमेवं अवधारणे, दिटुंनोपमहारपदरिसणत्ये वा। देहवागो ति सरीरवातः सो य च्छीयादिसु संख-संगपूरणे वा दितियादीपूरणे वा भदति ! सो य बहिरवायस्स होइ सत्यं तु एवं वियण दिसमुत्थो वि यत्ति, "प्रादि" शब्द: वियणग-विहाण-तालयंटादिप्परिसणत्यं । स इति स्वेन स्वेन विधानेनोत्पन्नः, अन्योन्यशस्त्र विज्ञेयमिति । अनेन कारणेन प्रायश्चित्तं दीयत इति ॥२४२।। इमे य आय-संजमविराहणादोसा भवंति - संपातिमादिधातो, आउ-वघाश्रो य फम वीयते । दंडियमादी गहणं, खित्तादी बहिरकरणं वा ॥२४३॥ वियणादिणा वीयंतस्स मच्छियादि संपातिमादिघातो भवति, एसा संजमविराहणा । अाउ-वघातो प फूम वीयते, फूमंतस्स मुह सूखति, वीयंतस्स य बाहा दुक्खति, एसो उवघातो। सुदरं संखं वा वंसं वा वाएति दंडिगो गेण्हेज़ा, उप्पब्वावेइ ति वुत्तं भवइ । “पादि" सद्दातो रायवल्लभो वा । खित्तादि त्ति महसा संखपूरणे कोइ साहू गिहत्थो वा खित्तचित्तो भवेज्ज । "प्रादि" सद्दातो हरिसियो दित्तचित्तो भवइ, मत्तो वा जक्खाइट्ठो हवेज्ज, उम्मानो वा से समुप्पज्जेज्ज । बहिरकरणं व ति पुणो पुणो संखं पूरयंतस्स हरत्तं भवति ति, च समुच्चये ॥२४३।। गता वा उक्कायस्स दप्पिया पडिसेवणा। इदाणी वाउक्कायस्स कप्पिया पडिसेवणा भण्णति - वितियपदे सेहादी श्रद्धाण गिलाण ऽइक्कमे श्रोमे । सण्णा य उत्तमट्ठो, अणधिया से य देसे य ॥२४४॥ दारगाहा ।। (१) सेहाति त्ति दारं - सव्वे वि पदे सेहो, करेज्ज अणाभोगतो असेहो वि । सत्थो वच्चति तुरियं, अत्थं व उवेति आदिच्चो ॥२४॥ णिग्गमणादी सव्वे पदा सेहो प्रयाणमाणो करेज, "मादि" 3 सद्दातो प्रणाभोगतो असेहो वि णिगच्छणादी पदा करेज्ज । सेहादि त्ति गतं । (२) अद्धाण त्ति दारं श्रद्धाणपडिवण्णा साहू सत्येण समाणं । सो य सत्थो तुरियं वच्चिउ कामो, प्रत्यं वा उवेति माइच्चो, उसिणं च भत्तं तं णिव्ववेउं वीयणादीहिं तुरियं भोयव्वमिति । प्रद्धाणे त्ति गयं ॥२४५।। १ शर्वरी रात्रि । २ व्यजन पंखा । ३ सेहादी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy