SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २३५-२४१] पीठिका पावति । पंचेव य छोयादिमु पणगं भवति । एत्थ वीसहिं वाराहि सपयं पावति । लहु त्ति जेसु लहुमासो तेसु दसहि वाराहि सपयं पावति । लहुगा य अद्वैव त्ति जेसु च उलहुअं तेसु अट्टहिं वाराहिं सपदं भवति ॥२३७॥ विणो पुच्छति - भगवं ! तुम्भे भणत जहा णिग्गच्छदारादिप्राण अप्पप्पणो पच्छितट्ठाणातो सपयं पावति, तमहं सट्ठाणमेव ण याणामि, कहेह तं । गुरु भणति - णिग्गच्छ मे हत्थे, मत्ते पत्ते य चेलकण्णे य । करतल साहा य लहु, सेसेसु य होंति चउलहुगा ॥२३८|| साहा “साइली" वृक्षसालेत्यर्थः । अच्छिफुमणे वि, एतेसु सम्वेसु मासलहु भवति, सेसेमु त्ति जे ण भणिया तेसु चउलहुग्रं । साहा वयण च सद्दे साहा-भंगेण वा पेहुणेण वा पेहुण-हत्थेण वा वीएइ त्ति वुत्तं भवति ॥२३८॥ " एतं अतिपसत्तं लक्खणं । प्रायरिप्रो पच्चद्धारं करेति - जति छिड्डा तति मासा, जा तिण्णी चतु लहु तु तेण परं । एवं ता करणंमी पुच कया सेवणे चेव ।।२३६॥ जति छिड्डाणि करेति तति मासलहु, जाव तिणि तेण परणं चउलहु भवति एतं ताव पुव्वच्छिडुकरणे पच्छित्तं । पुवकतासेवणे चेव त्ति पुवकते एक्कमि वातपडिसेवणं करेइ मासलहु, दोहिं दो मासलहु, तीहिं तिण्णि मासलहु, तेण परं चउलहु भवति ॥२३॥ कमढगमादी लहुगो, कासे.य वियंभिएण पणगं तु ।। एक्केवकपदादो पुण, पसजणा होतिऽभिक्खणतो ॥२४०॥ कम साहुजणपसिद्ध, आदि शब्दातो कसभायणादी, एतेसु मासलहु । कासिग्रं खासियं, वियं. भियं जंभातितं, च सद्दामो छित्त-उससिप्र-नीससिएसु प्रविहीए पणगं । एक्केक्कपयानो ति आत्मात्मीयपदात् प्रभीक्षणत उवरुवरि पदं प्रसज्जति भवतीत्युक्तं भवति ॥२४०।। सिस्साभिम्पातो किमत्थं पच्छित्तं दिजति ? एत्थ भण्णति - वास-सिसिरेसु वातो, बहिया सीतो गिहेसु य स उम्हो । विवरीओ पुण गिम्हे, दिय-राती सत्थमण्णोण्णं ॥२४१॥ वास ति वरिसाकालो, सिसिरो शीतकालो, एतेसु वास-सिसिरेसु वामो बहिया गिहाण सोप्रलो भवति, गिहेसु तु गृहाभ्यंतरेषु सोम्हो सोष्म, एवं तावत्कालद्वये । तव्विवरीतो पुण गिम्हे त्ति पुव्वाभिहितकालदुगाग्रो विवरीतो गिम्हे उम्हकाले गृहाभ्यंतरे सीतो वायुः बहिया उष्ण इति । दिय-राइ ति वास-सिसिरगम्हेसु एतं वाउलक्खणं दिवसमो वि रातीए वि । __ अहवा दिवसमो वाऊ उण्हो भवति रातीए सीयलो भवति । सत्यं शस्त्र, जं जस्स विणासकारणं १ चतुलहुगा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy