________________
सभाष्य- चूर्णिके निशीथसूत्रे
| प्रायश्चित्तद्वारम् -
पलं पचन विकल्पः । एस पलंबपागो परकडाए चेव श्रगणीए कायव्वो । परकडस्स श्रसतीए सयं जालेति । स्वयं प्रात्मनंव, च उपप्रदर्शने, किं पुनस्तत्प्रदर्शयति ? इमं श्रीमद्वारेप्येष एव प्रलंबार्थः । सावया सीहाई. तम्समुत्ये भए प्रग्गिं पजालयंति ||२३४|| गया तेउक्कायस्स कप्पिया पडिसेवणा ॥ वाक्कायस्स दप्पिया पडिसेवणा भण्णति
इदा
८४
१
3
णिग्गच्छति वाहरती छिड्डे पडिसेव करण फूमे य ।
rajeshवाडे संधी वस्थेय यादी ||२३५||
धम्मभिभूतो णिलय मंत राम्रो बाहिं णिग्गच्छति, प्रणिलाभिधारणनिमित्तं वाहरति त्ति शब्दयतिबहिट्टियों भणति, एहि एहि इतो सीयलो वाऊ । छिड्ड पडिसेव त्ति छिड्डाते पुणो लोए' चोप्पालया भति, तेसु पुव्वते वाउपडि सेवणं करेति । करणं ति अपुव्वाणि वा छिड्डाणि वायु-प्रभिषा रणणिमित्तं करेति । मेति त्ति घंमद्दितो अण्णतरमंगं फुमति, भत्तपाणमुण्हं वा । दार ति दुवारं भण्णति, तं पु वकयमिट्टगाहिं इयमुग्घ: डेति, प्रपुव्वं वा दारमुग्धाडेति त्ति वृत्तं भवति । उग्घाडसद्दो उभयवाची दारे, कवाडे य । उघाडेति वा कवाडं घम्मतो महवा दारमुग्धाडेति, उग्घाडं वा उग्घाडेति उच्छाडेति वृत्तं भवति, कवाडं वा उग्वाडेति, एवं तिणि पदा कज्जं ति । "संधि त्ति" - संधी दोन्हं घराणं अंतरा छिडी वा तं सातिब्बति । वत्ययंति वत्थं चउरंस्सगं काउ पडवयं करेंति । "छीतादि त्ति" छोतं छक्कियं श्रादि सद्दातो कासियं ऊससिनं नीससि, एते छीयादी प्रविहीए करेति त्ति ॥ २३५॥
१२
93
१४ १५
१६
सुप्पे य तालवेंटे, हत्थे मत्ते य चेलकण्णे य ।
१७
१८
१९
२०
अच्छि मे पव्वर, गालिया चेव पत्ते य ॥२३६॥
सुपं गण्णाकारं भष्णति सव्वजणवयप्पसिद्धं तेण वा वातं करेति, जहा घष्णं पुणंतीओ । तालो रुक्खो, तस्स वेंट तालवेंट, तालपत्रशास्खेत्यर्थः । सा य एरिसा छिज्जति । हत्यो सरीरेगदेसो, तेण त्रीयति । मत्तगो मात्रक एव, तेण वा वातं करेति । चेलं वस्त्रं तस्य कण्णो चेलकण्णो, तेण वा वीयति । श्रच्छिं मइति । अच्छी श्रक्खी, तं कंदप्पापरस्स फमति । फूमणसद्दो उभयवाची । पव्वए त्ति वंसो भण्णति, तस्स म पव्वं भवति, लिय त्ति अपव्वा भवति सा पुण लोए "मुरली " भण्णति, एए वायंति । पत्ते यत्ति पत्तं पद्मिनीपत्रादि तैरात्मानं भक्तं वा वीयति ॥ २३६ ॥
संखे सिंगे करतल, वत्थी दतिए अभिक्खपडिमेवी |
पंचेव य छीतादी, लहुओ लहुया अय देव || २३७ ।
"संखो” जलचरप्राणिविशेषः "सिंगं" महिसी सिंगं, शंखं गं वा धमेइ । करो हस्तस्तस्य तलं करतलं, हस्तसंखं पूरेति त्ति वृत्तं भवति । श्रण्णहरं वा करतलेन वाद्यं करोति । वत्थी चम्ममयो, सो य सालासु भवति, तं वायुपुष्णं करेति । दतिम्रो हृतिकः, जेण णदिमादिसु सतरणं कजति, तं वायपुष्णं करोति । श्रभिक्खपडिसेवी त्ति एते निम्गच्छबाहिराती द्वाणा श्रभिक्खं पडिसेवंतो अप्पप्पणी ठाणातो चरमं
२ चोप्पाल= वरण्डा ( दे. ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org