________________
भाष्यगाथा २२८-२३४]
पीठिका
जाला अवचुल्लगं गच्छति, एवं प्रहाकडं तप्पइ । उवचुल्लगस्सासती पुवपक्खित्त-इंधणजलियचुल्लीए ताविति । असतिमंगालगेसु वि पुबकतेसु । पत्थकरणं तु एवं सव्वासतीए चुल्लीमंगालगा वा काउं प्रगणियमानीय इंधणं पक्खिवित्तु कायन्वमिति । तु सर्वप्रकारकरणविशेषणे ।
चोदग आह - "ननु मधिकरणं ?"
प्राचार्याह - यद्यपि अधिकरणं तह वि कायव्वं गिलाणस्स, प्रकरणे गुरुगा य प्राणादी ॥२३१।। अह साहुणो सूलं विसूइया वा होज्ज तो तावणे इमा जयणा -
गमणादि गंत-मुम्पुर-इंगाले इंधणे य णिव्वावे ।
आगाढे उछणादी, जलणं करणं च संविग्गे ॥२३२॥ प्राइ त्ति मादावेव जत्थ अगणी अहाकडो झियायति तत्य गंतु सूलादि तावेयध्वं । मह जत्य प्रगणी प्रहाकडो झियाति, तस्थिमे कारणा होज्जा - ( प्रस्या व्याख्या अग्रे )
ठागासति अचियत्ते, गुज्झंगाणंपयावणे चेव ।
आतपरस्सा दोसा, आणणणिव्वावणे ण तहिं ।।२३३॥ ठागो तत्थ गत्थि, प्रचियत्तं वा गिहवइणो, अहवा गुज्झंगाणि प्पतावेयव्वाणि, ताणिय गिहत्थपुरतो ण सक्केति तावेउं तो ण गम्मति । अह तरुणी तत्थित्थीओ, सो य साहू इंदियणिग्गहं काउमसमत्थो, तो प्रायसमुत्थदोसभया न गच्छति, परा गिहत्यीप्रो, ता वा तत्थुवसग्गंति, एवं पि तत्थ ण गम्मइ त्ति, इस्सालुगा गिहत्था ण खमंति । दोस त्ति एवं बहुमा तत्थ दोसा णाऊण अगणीते तत्थ प्राणयणा कायव्वा, कते कज्जे निव्वावणं कायव्वं । उन्झवणंति वुत्तं हवइ । न तहिं दोसले गंतव्वं ।।२३२।।
जं पुण प्राणयणं तं इमाए जयणाए । गंति ति खुड्डगा थेरा वा हयसंका 'णंतगा तावेउं पाणयंति, तेण तं तावयंति । मह गंतगं अंतरा माणिज्जमाणं विज्झाति तो मुमुरमाणयंति मुमुरो अगणिकणियासहितो सोम्हो च्छारो। मुमुरस्स प्रसतीए तेण वा अप्पमाणे इंगाले प्राणयंति, प्रणिधणाणि ज्जाला इंगाला भण्णंति । ते पडिहारिए प्राणयंति । कते कज्जे तत्येव ढावयंति । इंधणे त्ति इंगालासति तेहिं वा अप्पण्णप्पमाणे जया वा खद्धगिणा पोयणं तया इंधणमवि पक्खिवंति। एवं कारणे गहणं । कडे य कज्जे णिव्वावेयन्वो प्रगणी च्छारमादीहिं, मा पलीवणं भवे । प्रागाढगहणा इदं ज्ञापयति-जहा एस किरिया आगाढे, णो अणागाढे । अंच्छणं ति प्रोसक्कणं, आदि शब्दादन्यत्र नयनं जलनं जालनं प्रोसक्कं ति एगटुं। करणं ति पडणीयाउट्टणनिमित्तं करणमपि कुर्यात् । च शब्दात् ग्लानादिकार्यमवेक्ष्य जननमपि कार्य । संविग्गे त्ति जो एताणि करतो वि संविग्गो सो एवं करेति । गीतार्थः परिणामकेत्यर्थः । एस पुण पच्छद्धत्यो सव्वेसु गिलाणादिदारेसु जहासंभवं घडावेयव्वो ॥२३३॥ गिलाणे त्ति दारं गयं। इदाणिं अद्धाण-सावए-प्रोम-दारा तिण्णि वि एगगाहाए वक्खाणेति -
अद्धाणमि विवित्ता, सीतंमि पलंव-पागहेउवा।
परकड असती य सयं, 'अ जालेंति व सावयभए वा ॥२३४॥
पद्धाणे विवित्ता मुषिता इत्यर्थः, सीतमिति, कप्पाणऽसती सीते पडते परकडप्रगणीए हत्थपायसरीरमण तावणं करेंति । पलंबपागहेउं व ति पलंबा फला, पागो पचनं, हेतु करणं, वा विकप्पे, एष एव
१ वस्त्रवाची (दे. क.)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org