SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ८२ सभाष्य-चूणिके निशीथसूत्रे [प्रायश्चित्तद्वारम् - चोरमते उसक्कति सवकणाणं भयणा । कथं ? जति प्रतिक्कति य तेणा तो भोसक्कणं ण कबति, मा अग्गिं दछुमागमिस्संति, अह थिरा चोरा तो भोसक्किजति, तं जलमाणि अग्गिं दठु जागरंति त्ति नाभिवंति, एमा भयणा ॥२२७॥ अपुब्बिंधणपक्खेवं पि करेज्जा - अद्धाणविवित्ता वा, परकड असती मयं तु जालेति । मूलादी व तावेउ, कतकले छारमक्कमणं ॥२२८॥ प्रद्धाणं पहो, विवित्ता मुसिया प्रद्धाणे विवित्ता परकडा परेण उबालिया, तस्स असती तत्स्वयमारमनव ज्वालयंति, एतदुक्तं भवति-शीतार्ता इंधनं प्रक्षिपंति । इंधणे त्ति दारं गयं । इदाणिं णिव्वावणे त्ति दारं भण्णति - परकएण वा सयमुजालिएण वा मूलाति तावेउं, प्रादिसद्दातो विसूतिता, कते कज्जे निष्टितेत्यर्थः, पलीवण-भयाच्छारेणाक्कमति । णिव्वावणे त्ति दारं गयं ॥२२८।। इदाणिं संकमणे त्ति दारं - साचय-भय आणेति वा, सोतुमणा वा वि बाहिं णीणिति । बाहिं पलीवणभया, छारेतस्सासति णिवावे ॥२२६।। सावयभए अण्णत्थाणातो प्राणयंति, तत्थाणातो वा सोउमणा बाहिं णीणयंति । अह बाहिं पलीवणभया ण णीणयंति ताहे तत्थ ट्ठियं छारेण छादयंति । तस्सासति ति छारस्स असति अभावा णिव्वात्ति एगढें ॥२२६॥ असति त्ति दारं गतं। दीहादीदारेसु सागणियादिदारा उवउज्ज जं जुज्जति तं जोएव्वं । इमं तु दीहादि दारसरूवं। तत्थ दीहे त्ति दारं दीह छेयण डक्को, केण जग्ग किरियट्ठता दीहे । आहार तवण हेउ, गिलाणकरणे इमा जतणा ॥२३०॥ दीहाति य डक्कं कयाति डंभेयव्वं, तं णिमित्तं अगणी घेप्पति । छेदो वा कायन्वो तस्स देसस्स तो अंधकारे पदीवो जोति वा धरिबति । डक्को दष्टः, केणं ति सप्पेणण्णतरेण वा वात-पित्त-सिंभ-समावेन साघ्येनासाध्येन वा तत्परिज्ञाननिमित्तं जोति घेप्पति । जग्ग त्ति ददो गाविबति, मा विसं ण णजिहिति उल्ललियं ण वा । एवं दीहदट्ठस्स किरियणिमित्तं जोई घेप्पति । दीहि त्ति दारं गयं ! इदाणि गिलाणे त्ति दारं - पच्छदसमुदायत्यो प्राहारो गिलाणस्स तावेयन्बो, तत्य पुण तावणकारणे इमे दबा तावेयव्वा ॥२३०॥ __खीरुण्होद विलेवी, उत्तरणिक्खित्ते पत्थकरणं तु ।। कायव्वं गिलाणट्ठा, अकरणे गुरुगा य आणादी ॥२३१॥ खीरं वा कढयव्वं, उण्होदगं वा विलेवी वा उवक्खडेयम्वा, इमाते जयणाते उत्तरेति उवचुल्लगो भणति, णिक्खित्तं तत्य द्ववियं । सो पुण उवचुल्लो एवं तप्पति जं चुल्लीए इंधणं पक्खिप्पति तस्स जलियस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy