SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा २२१ - २२७ ] मूगा वा संतु वंदणगहीणं प्रस्य व्याख्या आवास बाहिं असती, द्वित-वंदण-विगड-जतण-धुति- हीणं । सुतत्थ बाहिं अंतों, चिलिमिलि कातूण व 'झरंति ॥ २२४ ॥ पीठिका प्रणूणमतिरितं बाहिमावस्सगं करेंति । बहिठागासति, ट्ठियत्ति जो जत्थ ठितो सो तत्थ ठितो पक्किमति, वंदणग- श्रुती हि होणं, हीण- सद्दो पत्तेयं वियडणा आलोयणा, तं जयणाए करेंति, वासकप्पपाउया णिविठ्ठा चैव ठिता भणति "संदिसह" त्ति । "पोरिसि बाहित्ति” प्रस्य व्याख्या - सुत्तत्थपोरिसीओ सति ठाए बाहिँ करेंति, असति बहिट्ठागस्स तो चिलिमिलिं काऊण भरंति । वा विकल्पे, चिलिमिणिमादीनं प्रसती प्रणुपेहादी करोतीत्यर्थः ॥ २२४ ॥ सट्टत्तिस्य व्याख्या णाणुओया साहू, दव्वुज्जोतंमि मा हु सजित्था । जस्स वि ण एति णिद्दा, स पाउति णिमिल्लियो गिम्हे || २२५ || , प्रम्युद्यतो द्रव्योद्योतः भावे ज्ञानोद्योतः । सज्जित्था शक्तिः गिहीतीत्यर्थः । उजोते जस्स विण एति गिद्दा स पाउम्रो सुवति, । मह गिम्हे पाउयस्स धम्मो भवेजा तो णिमिल्लियलोयणो सुवति मउलावियलोयो ति वृत्तं भवति । चउरो वि दारा गता ॥२२५॥ दाणि क्खिम-पवेस चि दारा तुसिणी प्रति णिति व, उमुगमादी को अच्छिवंता । सेहा य जोति दूरे, जग्गंति य जा धरति जोति ॥ २२६॥|| तुसिणीया मोणेण, प्रतिति पविसंति, णिति वा णिग्गच्छंति वा, ग्रावस्सग णिसीहियाश्रो णो कुव्वंति ति वृत्तं भवड । णिक्खम-पवेसा गता । इयाणिं आवडण - पडणे ति दारा - ८१ - उंमुगं प्रलायं, "मादि" शब्दादग्निशकटिका गृह्यते, भावडण-पडणभया क्वचित् स्पृश्यमाना इत्यर्थः । गता दो दारा । इदाणि तावणे ति दारं - सेहा भगीतार्था, ते प्रग्गीए दूरे कीरंति, गीय वसभा य जग्गंति जाब धरति जोति, मा सेहा वि ताविस्संति । तावणे ति दारं गयं ॥२२६॥ इदाणि इंधणे ति दारं Jain Education International अद्वाणादी प्रतिणिद्द, पिल्लियो गीतोसक्कियं सुयति । सावयभय उस्सिक्कण, तेणभए होति भयणा उ ॥ २२७॥ श्रद्धाणातिपरिस्संतो, प्रतिणिद्दपिल्लियो प्रतिनिद्राग्रस्तः, गीयत्थगहणं जहा प्रगीयत्वा ण पस्संति तहा, तं जयणाए प्रोस्सक्किउं सुवति स एव गीयत्यो सीहसावयादि भए जयणाए उम्मुगाणि श्रोसक्कति, १ सरंति ख० प्रती । २ गा. २२३ । ३ गा. २२३ । For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy