SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [प्रायभित्तद्वारम् - बितियं अववायपदं, उस्सगं पदमंगीकृत्य द्वितीयं प्रवधायपदं । तत्यिमे दारा-प्रसति, दोहे, गिलाणे, प्रद्धाणे, सावते, प्रोमे ॥२२०॥ एए पंतीए ठावेऊण एतेसि हेट्ठातो सागणियादी जणणपज्जवसाणा णय दारा ठविज्जति । तत्थ सागणियदारस्स हेटतो दीवज्जोतीहिं असम्बसब्वेहि चउरो दारा ठविज्जति । संघट्टणदारस्स हेट्ठातो पेहाती पडण-पज्जवसाणा णव दारा ठाविज्जति । सेसा एक्कसरा। एते सागणियादी सभेया असति दारे प्रयवदिति । तत्थ सागणिय त्ति दारं अद्धाणणिग्गयादी, असतीए जोतिरहियवसधीए । दीवमसव्वे सव्वे, असव्यसब्वे य जोति मि ॥२२१॥ प्रद्धाणं. महंता अडवी, ताग्रो णिग्गता वसहिमप्रासावित्यर्थः, “प्रादि" सद्दातो इमेसु ठाणसु वट्टमाणा गाहा--"असिवे प्रोमोयरिए, रायभए खुहिय उत्तमट्टे य । फिडिय गिलाण तिसेसे, देवया चेव पायरीए ।। ते य वियाले चेव पत्ता गाम । प्रसतीए जोतिरहियवसहीए सजोइवसहीए ठायंताणिमा जयणा । पढम असम्परातीए दीवे । असति, सनराइए दीवे । तस्सासति, प्रसवराईए जोईए। असति, सबरातीए जोइए । मि इत्ययं निपातः । सागणिय त्ति दारं गयं ।।२२१।। णिक्खित्तदाराववातो ण संभवति । तो णाववइज्जति । संघट्टणं ति दारं भण्णति - संघट्टणभया पेहादिसु इमा जयणा कज्जति - कडो व चिलिमिली वा, असती सभए बहिं य जं अंतं । ठागासति सभयंमि व, विज्झातगणिमि पेहेंति ॥२२२॥ पदीवजोतीणं अंतरे वंसकडगादी दिज्जति । तस्सासति, पोत्तादि चिलिमिणी दिज्जति । एवं काऊण पेहादी सत्वद्दारा करेंति । असति कडगचिलिमिणीणं, वहि उवकरणं पेहेत्तु, बहि सभए, "जं अंतं" अंतमित्ति जुण्णं, प्रचोरहरणीयमित्यर्थः, तं बाहिं पडिलेहेंति, सारुवकरणं प्रच्छति, "तं विज्झायणि मि पेहंति" । ठागासति ति ग्रह बहि अंतुवकरणस्स वि ठामो नत्थि, सति वा ठाते अंतुवकरणस्स वि सभयं, तो सव्वं चिय पंतसारुवहिं विज्झायगणिमि पेहंति । पेह त्ति दारं गतं ।।२२२।। पमजणावास-पोरिसि-मणदारा चउरो वि एकागाहाए वक्खाणे ति - जिंता ण पमजंती, मूगा वा संतु वंदणगहीणं । पोरिसि बाहि मणे ण वा सेहाय य देति अणुसद्धिं ॥२२३॥ णिता णिग्गच्छंता पविसंता वा वसहि न पमज्जति त्ति वुत्तं होइ। मूगा संति वायाए अणुच्चरणं, वंदणगहीणं वंदनं न ददतीत्यर्थः । सुत्तत्थपोरिसीमो बाहिं करेंति । मणे ण व त्ति सजोतिवसहीए रागदोसं न गच्छति । जे य सेहा होज्ज ताण य सेहाण देंति अणुमष्ट्रि, सेहोऽगीतार्थः, च सद्दा गीताण य, "अणुसट्ठी" उवदेसो ॥२२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy