SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २१४ - २२० ] उत्तराधररणिमहणपयोगे अहिणवमग्गिं जनयति तत्थ से मूलं भवति । इदाणि च शब्दो व्याख्यायते -'' "सट्टा णणि सेवणे य" त्ति जत्थ गिहत्थेहिं पञ्जालिया श्रगणी तत्थ ट्ठियं चेव आायपरपोगेणं संघट्टतो सेवति तत्थ चउलहुगं । सयं पज्जा लिए पुण अगणिक्काए पुढवादीयाण तसकायपज्जंताण संघट्ट. परितावण लहुगुरुग - तिवायणे मूलं, एवं कम्मणिफणं ।।२१६ ॥ चोदगाह - जति ते जणणे मूलं, हते विणियमुप्पत्ती य तं चेत्र । इंधणपक्खेवंमि वि, तं देव य लक्खणं जुत्तं ॥२१७|| पीठिका यदीत्यभ्युपगमे ते भवत, उत्तराधरारणिष्प प्रोगेण " जणिए " - उत्पादितेत्यर्थः, मूलं भवति, एवं ते "हते" विघातेत्यर्थः, नियमा अवस्सं अण्णो अग्गी उप्पाइज्जिस्सति, तम्हा हते वि तं चैव मूलं भवतु । किं चान्यत् - "इंधगपक्खेवं मिवि " श्रन्योऽग्नि उत्पाद्यते, अपि पदार्थ संभावने, उस्सकणे अन्योग्निरुत्पाद्यते । तं चैव य लक्खणं ति तदेवाग्न्युत्पत्तिलक्षणं, "च" शब्दो लक्षण प्रविशेषाभिधायी, जुत्तं योग्यं घटमारणेत्यर्थः । तम्हा एतेसु वि मूलं भवतु ॥ २१७॥ पुनरवि चोदक एवात्रोपपत्तिमाह । - वि यहु जुत्तो दंडो, उवघाते ण तु गुग्गहे जुज्जे । कंप पावतरी, णिक्किवता सुन्दरी किह खु ॥२१८॥ अपि च ममाभिप्रायात्, हु शब्दो दंडावधारणे, जुत्तो योग्यः, दंडणं दंड:, उवधातेति विनाशेत्यर्थः, न प्रतिषेधे तु शब्दो प्रतिषेवावधारणे स्तोकप्रायश्चित्तप्रदानविशेषणे वा अणुग्गहे ति प्रणुवधाते उबालनेत्यर्थः, जुज्जे युक्तः । शुकंपमणुकंपा दयेत्ति भणियं होइ सा पावतरी कहं भवति ? स्यात्कथं ? बहुप्पच्छितप्पयाणातो, णिक्किवता गिरिणिया, सा सुंदरा पहाणा कहं भवति ? स्यात् कथं ? अप्पपच्छित्तप्पदाणातो; कहं ति प्रश्नः नु वितकें ॥२१८॥ ग्राचार्याह उज्जालकंपगाणं, उज्जालो वंणिओ हु बहु कंमो । कम्मार इव पत्तो, बहू सयरो ण भंजतो ॥ २१६ ॥ उज्जाल प्रज्वालकः, रको णिव्यावको, णं शब्दो वावालंकारार्थः । एतेसिं दोन्हं पुरिसाणं उज्जालो वणिश्रो "भगवतीए बहुकम्मो, तु शब्दो निश्चितार्थावधारणे । प्रस्यार्थस्य प्रसाधनार्थं प्राचार्यो दृष्टान्तमाह कंमारे त्ति कम्मकरो लोहकारी इव उवंमे, पउता आयुधाणि णिव्वत्तित्ता सो बहुदोसतरो भवति, ण य ताणि प्रयुधाणि जो भंजतेत्यर्थः । तर शब्दो महादोषप्रदर्शने, यथा कृष्णः कृष्णतरः, एवं बहुदोसो बहुदोषतरो भवति एष दृष्टान्तः । तस्योपसंहारः एवं अग्निशस्त्रं पज्जालयन्तो पुरिसो बहुदोषतरो, न निर्वापयतेत्यर्थ: ॥ २१६ ॥ तेउकायस्स दप्पिया पडिसेवणा गता । इयाणिं ते क्कायस्स कप्पिया पडिसेवणा भण्णति - बितिय पदमसति दीहे गिलाण श्रद्धा सावते श्रमे । सुत्तत्थ जाणणं अप्पा बहुयं तु णायव्वं ॥ २२०॥ १ विवाहप० शत० ७ उद्दे० १० । Jain Education International ७६ For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy