SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १६६ पीठिका मद्दणादिसु त्ति जं पयं, अस्य व्याख्या जड्डे खग्गे महिसे, गोणे गवए य सूयर मिगे य। उप्परिवाडी गहणे, चातुम्मासा भवे लहुया ॥२०२॥ जड़ो हस्ती, खग्गो एग्गसिंगी भरणे भवति, महिसे गोणे प्रसिद्धे, गोणागिती गवरो, सूयर-मृगी प्रसिद्धी। जड्डादियाण उक्कमगहणे चउमासा भवे लहुया । अहवा मद्दणाइयाणं वा उक्कमगहणे भवे लहुया। एसा पमाणदारे जयणा भणिया । एत्थं पूण मीस-सचित्तोदगाणं गहणे पत्ते जावतियं उवउज्जति तत्तियमेत्तर पढमभंगे गहणं, प्रसंथरणे-जाव-प्रणेगपक्खेवं पि करेज्जा । अद्धाणे त्ति दारं गतं ॥२०२॥ इदाणिं सेसा कजादि दारा अववदिज्जंति - जह चेव य पुढवीए कज्जे संभमसागारफिडिए य । प्रोमंमि वि तह चेव तु पडिणीयाउट्टणं काउं॥२०३॥ जहा पुढवीए तहा इमे वि दारा कज्जे, संभमे, सागारिते, फिडिते य, च सद्दो पडिप्पहे य । प्रोमंमि वि तह चेव उ "तु" सद्दो प्रविसेशावधारणार्थे, इमं पुण पडिणीयाउट्टणं काउं ति श्रद्धाणाति जहा संभवं जोएज्जा, पडिणीयाउट्टणं कातु कामो करणं पि करेज्जा । सत्त दारा गया ॥२०३॥ इदाणिं दीहादि गिलाणे त्ति दारा - विसकुंभ सेय मंते अगदोसध घंसणादि दीहादी। फासुगदगस्स असती गिलाणकजह इतरं पि ॥२०४॥ विसकू भो त्ति लूना भण्णति । तत्थ सेकणिमित्तं उदगं घेतव्वं । मंते ति आयमिउं मंतं वाहेति, भगमोसहाणं वा पीसण-णिमित्तं विसघायमूलियाणं वा घेसणहेजं, "मादि" सद्दातो विषोपयुक्ततरभुक्ते वा एवमेव । दीहादि त्ति दारं गतं - इदाणिं गिलाणे त्ति - फासुगोदगस्स असती गिलाणकार्ये इतरं पि सच्चित्तेत्यर्थः । आउक्कायस्स कप्पिया पडिसेवणा गता ॥२०४॥ इयाणिं तेउक्कायस्स दप्पिया पडिसेवणा भण्णइ - सागणिए णिक्खिते संघट्टणतावणा य णिव्वावे । तत्तो इंधणे संकमे य करणं च जणणं च ॥२०५॥ द्वारगाथा सागणिए त्ति दारंअस्य सिद्धसेनाचार्यों व्याख्या करोति - सन्वमसव्वरतणिो जोती दीवो य होति एक्को। दीवमसव्वरतणिए लहुगो सेसेसु लहुगा उ ॥२०६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy