SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ७४ सभाष्य-चूणिके निशीथसूत्रे [प्रायश्चित्तद्वारम् - तं चिमेट्ठाणे मोत्तु - ठाणतियं मोत्तण उवउत्तो ठाति तत्थणाबाहे । दति उडुवे तुबेसु य एस विही होति संतरणे ॥१६६।। देवताटाणं कूयट्ठाणं, निजामगट्ठाणं । अहवा पुरतो, मझे, पिट्ठो। पुरनो देक्यट्ठाणं, माझे सिंवट्ठाणं, पच्छा तोरणट्ठाणं । एते वज्जिय तत्थ णावाए प्रणाबाहे ठाणे टायति। उवउत्तो ति णमोक्कारपरायणो सागार पच्चक्खाणं पच्चक्खाउ य द्वाति । जया पुण पत्तो तीरं तदा णो पुरतो उत्तरेजा, मा महोदगे णिबुडेजा, ण य पिट्ठतो, मा सो अवसारेज्जेज्जा णावाए, तद्दोस-परिहरणत्यं माझे उयरियव्वं । तत्य य उत्तिण्णेण इरियावहियाए उस्सम्मो कायन्वो, जति वि ण संघट्टति दगं। दति-उडुप-तुबेसु वि एस विही होति संतरणे । णवरं ठाणं तियं मोत्तु । णाव त्ति दारं गयं ॥१६॥ अधुणा पमाणदार.. एत्थ पुण इमं जतणमतिक्कतो सच्चित्तोदगगहणं करेति - कंजियायामासति, संसट्ठसुणोदएसु वा असती। फासुगमुदगं तसजढं तस्सासति तसेहिं जं रहितं ॥२०॥ पुव्वं ताव कजियं गेहति । "कजिय" देसीभासाए मारनालं भष्णति । प्रायाम भवसामणं । एतेसिं असतीए संसट्ठसुणोदगं गेहति । गवंगरसभायणणिक्केयणं जं तं “संसट्ठसुणोदगं" "भण्णति । ___ अहवा कोसलविसयादिसु सल्लोयणो विणस्सणभया सीतोदगे छुभति ततमि य मोदणे भुत्ते तं अंबीभूतं जइ अतसागतो घेप्पति, एतं वा संसट्टसुणोदं । एतेसि प्रसतीए जं वप्पादिसु फासुगमुदगं तं तसजदं घेप्पति । तस्सासति ति फामुय अतसागस्स असति फासुगं सतसागं 'धम्मकरकादि परिपूयं घेप्पति । सव्वहा फासुगासति सचित्तं जं तसे हि रहियं ति ॥२०॥ फासुयमुदगं ति जं वुत्तं, एयस्स इमा वक्खा - तुवरे फले य पत्ते, रुक्खे सिला तुप्प मद्दणादीसु । पासंदणे पवाए, आतवतत्ते वहे अवहे ॥२०१॥ तुवरसद्दो रुक्ख सद्दे संवझति तुवरवृक्ष इत्यर्थः । सो य तुवररुक्खो समूलपत्तपुप्फफलो जमि उदगे पडिग्रो तंमि तेण परिणामियं तं घेप्पति । अहवा तुवरफला हरीतक्यादयः, तुवरपत्ता पलासपत्तादयः "रुवखेत्ति" रुक्खकोटरे कटुफलपत्तातिपरिणामियं घेपति । "सिल त्ति" क्वचिच्छिलायां प्रणतररुक्खछल्ली कुट्टिता तंमि जं संघट्टियमुदगं तं परिणयं घेप्पति । जत्थ वा सिलाए तुप्पपरिणामियं उदगं तं घेप्पति । तुप्पो पुण मयय-कलेवर-वसा मणति । पद्दणादीमुत्ति हस्त्यादिमदितं, 'प्रादि" शब्दो हस्त्यादिक्रमप्रदर्शने । एएसि तुवरादि-फासुगोदगाणं असतीते पच्छद्धं । प्रायवतत्ते, अवह, वहे, पासंदणे, पवाते, एष क्रमः । उत्क्रमस्तु बंधानुलोम्यात् । पुवं मायवततं अप्पोदगं अवहं घेप्पति । असइ प्रायवतत्तं वहं घिप्पइ । दोण्ह वि असती कुंड-तडागादीप्पसवणोदं घेप्पति, अण्णोष्णपुढविसंकमपरिणयत्ता प्रत्रसत्वाच्च । तस्सासति धारोदगं, धारापातविपन्नलात् अत्रसत्वाच्च । ततः शेषोदगं ॥२०॥ १पानी छानने के कपडे से छना हमा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy