________________
भाष्यगाथा १७७-१८५]
पठिका
तव्विसेसप्पदरिसणत्थं पच्छद्ध भण्णति-भूमीए उदगं भूमुदगं नद्यादिषु, अंतलिवखे उदगंवासोदयेत्यर्थः । तेण गच्छमाणस्स "चउलहुगादी उ बत्तीस" गतार्थ ॥१८॥ इदाणिं सचित्तुदग-सिण्ह-मीसोदगाणं अभिक्खसेवा भण्णति -
सचित्ते लहुमादी, अभिक्ख-गमणमि अट्ठहिं सपदं । . सिण्हामीसेवुदए, मासादी दसहिं चरिमं तु ॥१८॥
सचित्तोदगेण सइ गमणे चउलहुयं, वितियवाराए चउगुरुगं, एवं-जा-अट्ठमवाराए पारंचियं सिण्हामीसुदगे य पढमवाराए मास-लहुं, बितिय-वाराए मासगुरु एवं-जाव-दसमवा राए पारंचियं ॥११॥ इदाणि धुवणे त्ति' दारं
सचित्तेण उ धुवणे, मुहणंतगमादिए व चतुलहुया ।
अच्चित्त थोवर्णमि वि, अकारणे उवधिणिफणं ॥१८२॥ सच्चित्तेण उदगेण जइ वि मुहणंतगं धुवति तहा वि चउलहुयं । अह अचित्तण उदगेण अकारणे धुवति तमो उवहिणिप्फणं भवति । जहष्णोवकरणे पणगं, मज्झिमे मासलहुं, उक्कोसे चउलहुं । सच्चित्तेणाभिक्खधोवणे महिं सपदं, मीसोदएहिं सपदं, अचित्तेण वि णिक्कारणे मभिखाधोवणे उवहिणिप्फण्णं, मट्ठाणा उवरिमं णायव्यं । धोवणे ति दारं गयं ॥१८२।।
इदाणिं णाव त्ति दारं
णावातारिम चतुरो, एग समुद्दमि तिण्णि य जलंमि ।
ोयाणे उज्जाणे, तिरिच्छसंपातिमे चेव ॥१८३॥ तारिणी णावातारिमे उदगे चउरो णावाप्पगारा भवंति । तत्थ एगा समुद्दे भवति, जहा श्तेयालग-पट्टणाप्रो बारवइ गम्मइ। तिष्णि य समुद्दातिरित्ते जले। ता य इमा-पोयाणे त्ति अनुश्रोतोगामिनी पानीयानुगामिनीत्यर्थः, उज्जाणे ति प्रतिलोमगामिनीत्यर्थः, तिरिच्छ-संतारिणी नाम कूलात्कूलं ऋतु गच्छनीत्यर्थः ।
एयंमि व चउव्विहे णावातारिमे इमं पायच्छित्तं -
तिरियोयाणुज्जाणे, समुद्दजाणी य चेव णावाए।
चतुलहुगा अंतगुरू, जोयणपद्धद्ध जा सपदं ॥१८४॥ तिरिमोयाणुज्जाणे समुद्द-णावा य चउसु वि चउलहुगा । अंतगुरु त्ति समुद्द-गामिणीए दोहिं वि तव-कालेहिं गुरुगा, उजाणीए तवेण भोयाणीए कालेण, तिरियाणीए दोहिं वि लहुं । "जोयणप्रद्धद-जावसपदं ति" एतेसि चउण्हं णावप्पगाराणं एगतमेणा वि प्रद्धजोयणं गच्छति चउलहुयं, प्रतो परं प्रद्धजोयणवुड्डीए बोयणे चउगुरुयं, दिवड्ड फँ, दोसु, अड्डाइज्जेसु छेदो, तिसु मूलं, तिसु सद्धेसु प्रणवटुप्पो, चउसु पारंची। पभिवखसेवाए प्रहहिं "सपदं", पारंचियं ति वुत्तं भवइ ॥१४॥
१ प्रक्षालनमिति। २ वेरावल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org