________________
सभाष्य- चूर्णिके निशीथ सूत्रे
[ प्रायश्चित्तद्वारम् -
पुतल्लभिचारगाउंदृत्ति वाउल्लगेणं विज्जं साहित्ता किंचि हड्डिमंतं प्राउंटावेति, सो भत्तपाणं दवाविज्जति गया पुढविक्कायस्स कप्पिया पडिसेवणा || १७६ ।।
इदाणि उक्कायस्स दप्पिया भण्णति
तत्थिमा दारगाहा -
६८.
ससिद्धिमादि सिहोदए य गमणे य धोरणे णावा 1
पमाणे य गहण करणे, णिक्खित्ते सेवती जं च ॥ १७७|| द्वारगाथा
एते दस दारा । सिहोदसु गमणसद्दो पत्तेयं । सेवती जं चत्ति एतेसेव अंतभावि दसमं दारं ॥ १७७॥ तत्थ ससिणिद्धे त्ति दारं
-
श्रादि सद्दाम उदउल्लपुरपच्छकम्मा गहिया सभेयससिद्धि-दारस्स णिविखत्त-दारस्स य सेवती जं चत्ति एतेसि तिष्हवि जुगवं पच्छित्तं भण्णति
-
पंचादी ससद्धि, उदउल्ले लहु य मासियं मीसे ।
पुरकम्म- पच्छकमे, लहुगा आवज्जती जं च ॥१७८॥
1
पंचत्ति पणगं । तं ससिद्धेि भवति । इमेण भंगविकप्पेण ससिणिद्धे हत्थे ससिणिद्धे मत्ते चउमंगो । पढमे दो पणगा, एकेक्कं दोसु, चरिमो सुद्धो । “आदि" शब्दो सस्निग्धे एव योज्यः, उदउल्लादीनामाद्यत्वात् । णिक्खित्तं चउन्विहं सच्चिते १ प्रणंतरपरंपरे २ मीसे ३ प्रणंतरपरंपरे ४ एते चउरो । एत्थ मीसपरंपरणिखिते पण मीसाणंतरे मासियं । मीसेति गतं । सच्चित्त-परंपरे मासियं चैव सच्चित्ताणंतरे चउलहुश्रं । उदउल्ले चभंगो । पढमे भंगे दो मासलहु, दोसु एक्केक्कं चरिमो सुद्धो । पुरकम्मपच्छम्म्मे लहुगा, कंठं । श्रावज्जती चति एक्क् दारे योज्जमिदं वाक्यम् । श्रावज्जति पावति, जं संघट्टणादिकं सेसकार तं दायव्वं । ह्य ॥ १७८ ॥ इदाणि सिह त्ति दारं ठप्पं । दये ति दारं । तत्थ
गाउयं दुगुणाद्गुणं, बत्तीसं जोयणाई चरमपदं ।
चत्तारि छच्च लहुगुरु, छेदो मूलं तह दुगं च ॥ १७६ ॥
सच्चितेण दगेण गाउयं गच्छति, दो गाउया, जोयणं, दो जोयणा, चउरो, भट्ट, सोलस, बत्तीसं
Jain Education International
-
जोयणा । पच्छद्धेण जहा संखं चउलहुगादी पच्छित्ता । दए त्ति दारं गयं ॥ १७६ ॥
इदाणि सिह त्ति दारं भण्णति
सिन्हा मीसग हेडोवरिं च कोसाति अट्ठवीससतं ।
भूमुदयमंत लिक्खे, चतुलहुगादी तु बत्तीसा ॥ १८०॥
सिहति वा प्रसत्ति वा एगट्ठे । सा हेट्ठतो उवरि च । ताए दुविहाए मीसोदएण य गाउयं गच्छमाणस्स मासलहुं । दोसु गाउएसु मासगुरुयं, जोयणे चउलहु, दोसु का, चउसु फुं, मट्ठसु फु, सोलसेसु छेदो, बत्तीसाए मूलं चउसट्ठीए श्रणट्टो, श्रट्टवीससते पारंची। सिव्ह त्ति दारं गयं । अविसिट्टमुदगदारं भणियं ।
For Private & Personal Use Only
www.jainelibrary.org