SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १७०-१७६ । पीठिका गेण्हति । उबयारणिमित्तं णाम जा प्रहया अणुवहता सती पुढवी. तीए कज्ज परिमतेऊण किंचि कजं कायव्वं, मनो एतेण कारणेण अंगुलं वा दो वा तिणि वा खणिऊण गेण्हेज्जा । अंगुले त्ति गतं ।।१७२।।। खित्तादिति-कोइ गच्छे खित्तचित्तो दित्तचित्तो जक्खाइट्ठो उम्मायपत्तो वा होज्जा । सो रक्खिपन्यो इमेण विहिणा - पुव्वखतोवर असती, खित्ता दट्ठा खणिज्ज वा अगडं । अतरंतपरियरट्ठा, हत्थादि जतंति जा करणं ॥१७३॥ पुवखनो जो भूधरोब्वरो तंमि सो दृविज्जति । असति पुम्व-खयस्स भूघरोब्वरस्स । खित्तादीगं भट्टा, अट्ठा निमितेण खणेज्जा वा प्रगडं-अगडो कूवो। एस' आदि सद्दो वक्खायो । हत्यादि ति गयं । भातरंतपरियरट्ठा वा, अतरंतो गिलाणो, तं परिचरंता, तस्सट्ठा अप्पणट्ठा वा ससरक्खहत्यादिदारेहि जयंति, सव्वेहि दारेहि-जाव-करणदारं ।।१७३।। इदाणिं गिलाणे त्ति दारं - लोणं व गिलाणट्ठा, धिप्पति मंदग्गिणं व अट्ठाए । दुल्लह लोणे देसे, जहिं व तं होति सच्चित्तं ॥१७४॥ गिलाणनिमित्तं वा लोणं घेप्पति । अगिलाणो वि जो मंदम्गी तस्सट्ठा वा घेप्पति । तं पुण दुल्लभलोणे देसे घेप्पति । तत्थ पुण दुल्लभलोणे देसे उक्खडिज्जमाणे लोणं ण सुभति, उवरि लोणं दिज्जति । तेण तत्थ मंदग्गी गेहति । तं पुण गेण्हमाणो जत्य सचित्तं भवति तत्थ ण गेण्हति । तं सचित्तट्टाणं परिहरति ॥१७४॥ इमा जयणा घेत्तव्वा - सीतं पउरिंधणता, अचेलकणिरोध भत्त घरवासे । सुत्तत्थ जाणएणं, अप्पा बहुयं तु णायव्वं ॥१७॥ जंमि देसे सीयं पउरं, जहा उत्तरावहे, तत्थ जे मंदपाउरणा ते परिधणेहि मग्गिं करेंति, तंमि २उच्चरगे जं लोणं तं ताव धूमादिहिं फासुनीभूतं गेहति । गाहा पुव्वत्यो सव्वो एत्य भावेयव्वो। अहवा सीतेण जं उपत्थं तं घेप्पति । धूममाइणा वा परिंधणेण जं मीसं तं घेप्पति । प्रचेलगणिरोहे पुत्ववक्खाणं । भत्तघरए वा जं ट्ठियं तं घेप्पति । एतेसि असति प्रणिधणं पि घेप्पति सच्चित्तं । तं पण सुत्तजाणएण अप्पा-बहुयं णाऊण घेत्तव्वं । किं पुण अप्पा-बहुयं ? इमं, "जइत्तं तं लोणं ण गेण्हति तो गेलणं भवति । गेलणे य बहुतरा संजविराहणा । इतरहा न भवति ।" गेलण्णे जि. दारं गयं ॥१७५।। इदाणिं अोमे त्ति दारं ओमे वि गम्ममाणे, अद्धाणे जतण होति सच्चेव । अच्छता ण अलंभे, पुत्तुल्लभिचारकाउंट्टा ॥१७६॥ प्रोमोदरियाए अण्णविसयं गंतत्वं । जा जत्य जयणा प्राणदारे भणिया सच्चेव प्रोभोदरियाए गम्ममाणे जयणा असेसा दृढव्वा । अच्छता गिलागादिपडिबंधेण अण्णविसयं प्रगच्छमाणा मलाभे भत्तपाणस्स। १ दी हादी । २ भोवरी। ३ हतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy