SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्र [प्रायश्चित्तद्वारम् - कोइ साहू भिवखाए अवहण्णो। तस्स य ससरक्खमट्टियालित्तेहिं हत्येहिं भिक्खा णिप्फेडिया। तो स साहू चिंतर्यात - "एस एत्थ धिज्जाति, तो विदू चिट्ठति, एस इमं पुच्छिस्सति 'कीस ण गेण्हसि" ? अहं च पडिवत्तीए अकुसलो, “पडिवत्ती" प्रतिवचनं, जहा एतेण कारणेण ण वट्टति तहा प्रकुसलो उत्तरदानासमर्थ इत्यर्थः । ततो एवं सागारिए तमकप्पियं भिक्खं घेत्तु पच्छा परिद्ववेति । एवं करेंतो सुद्धो चेव । सेसा पदा पायसो ण संभवंति । सागारिए त्ति दारं गयं । इदाणि पडिपहे ति दारं - पडिपहेण दंडिओ एति, प्रास-रह-हत्थिमाइएहिं पडिणीसो वा पडिपहेण एति, ताहे उव्वतति पहामो, न पमज्जए वा पादे, एवं सच्चित्त-पुढवीए वच्चेज्जा । पडिपहे त्ति दारं गयं । इदाणिं फिडिए त्ति दारं -- मग्गातो विपणट्ठो सच्चित्तमीसाए "वा" पुढवीए गच्छेज्जा, पप्पडएण वा गच्छेज्जा । फिडिए ति दारं गयं ॥१६॥ इदाणिं दीहाति त्ति दारं तत्थ - रक्खाभूसणहेउं, भक्खणहे व मट्टिया गहणं । दीहादीहि व खइए, इमाए जतणाए णायव्वं ॥१७०॥ दीहादिणा खइए मंतेणाभिमंतिऊण कडगबंघेण रवखा कज्जति, मट्टियं वा मुहे छोढु डंको प्राचु. सिज्जति प्रालिप्पति वा विसाकरिसणणिमित्तं मट्टियं वा भक्खयति, सप्पडकको मा रित्तकोट्ठो विरुण भाविसति । दीहाइणा खइए एसा जयणा । जया पुण सा मट्टिया घेप्पइ तया इमाए जयणाए ।।१७०।। दड्ढे मुत्ते छगणे, रुक्खे सुसुणाए वंमिए पंथे । हल-खणण-कुड्डमादी, अंगुल खित्तादि लोणे य ॥१७१॥ पढम ताव जो पएसो अग्गिणा दङ्लो तो घेप्पति । तस्सासति गोमुत्ताति भावियातो वा । ततो जंमि पदेसे छगणछिप्पोल्ली 'वरिसोवटाविया ततो घेप्पति । पिचुमंद-करीर-बब्बूलादि तुवररुक्खहेट्ठातो वा घेप्पति । अलसो ति बा, गहूलो त्ति वा, सुसुणागो ति वा एगटुं । तेणाहारेउं णीहारिया जा सा वा घेप्पति । तस्सासति वमीए वम्मितो रप्फो, ततो वा घेप्पति । तस्सासति पंथे तत्थ वा जनपद-णिग्यात-विद्धत्था घेप्पति । तो हलस्स चउयादिसु जा लग्गा सा वा घेप्पति । खणणं अलिप्तं तरस वा जा अग्गे लगा सा वा घेप्पति । णवेसु वा गामागरादिणिवेसेसु घराण कुडूस घेप्पति । अंगुलमादी प्रहो खणति । खित्तादिणिमित्तं गिलाणणिमित्तं लोणं घेप्पति, एते दो गिलाणदारा ॥१७॥ एतेसि सत्थहताण असती व कतो घेतन्वा ? अतो भणति - सत्थहताऽऽसति, उवरिं तु गेण्हति भूमि तस दयहाए । उवयारणिमित्तं वा, अह तं दूरं व खणितूणं ॥१७२॥ दड्डाति सत्थहताणं असती सचित्तपुढवीए उवरिलं गेण्हति अखणित्ता, खम्ममाणाए पुण भुमीए जे तसा मंडुक्कादि ते विराहिज्जति । अहवा भूमिट्टियाणं तसाणं च दयाणिमित्तं अहो न खण्णति, उवरिल्लं १ वृष्टय पस्थापिता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy