SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा १६४ - १६६ ] अहवा मागासे उन्हेण परिताविज्ज़माणा मंडलिनिमित्तं दिवसम्रो चिलमिणी-णिमित्तं खणणं संभवति । तं च अंगुलमादी - जाव- चउब्वीस बत्तीसं वा बहुतरगाणि वा । हवा मूलपलंबणिमितं खणेज्जा । श्रहवा "आहारट्ठा व” खणणं संभवति, उक्तं च"अपि कद्दमपिंडानां कुर्यात्कुक्षि निरंतरम्" । सोसो भणति - " उवरि प्रखया चैव संभवति, किं श्रहे खन्नति ?” आयरियाह - वातातवमादीहि मसोसिया सरसा य आहे बलिया तेण महे' खष्णति । अंगुले त्ति दारं गयं ॥१६६॥ इदाणिं पमाण- ग्गहण - करणदारा एगगाहाए श्रववइज्जति जावतिया उवउज्जति पमाण- गहणे व जाव पज्जतं । मंतेऊण व विंधइ पुत्तल्लगमादि पडिणीए || १६७॥ पीठिका जावतिया उवउज्जति तावतिथं गेण्हति पमाणमिति पमाणदारं गहितं । पमाणे त्ति दारं गयं । इदाणिं गहणदारं अववदिजति - स विभासा । गहणे जाव पचत्तं ताव गिण्हति प्रणेगग्गहणं प्रणे गपक्खेवं पि कुज्जा प्रपज्जत्ते । गहणे ति दारं गयं । इदाणिं वाउल्लकरणं श्रववदिज्जति ६५ " मंतऊण " गाहा पश्चाद्धं । जो साहु-संघ चेतित-परिणीतो तस्स पडिमा मिम्मया णामंकिता कज्जति सा मंतेणाभिमंतिऊणं मंमदेसे विज्झति, ततो तस्स वेयणा भवति मरति था, एतेण कारणेणं पुस्तलगं पि पडिणीय मद्दण- णिमित्तं कज्जति, दंडिय-वशीकरण- णिमित्तं वा कज्जति । करणे त्ति दारं गयं । एवं ताव श्रद्धाणदारे ससरखखादिया सव्वे दारा भववदिता । श्रद्धाणे ति दारं गयं ॥ १६७॥ इयाणि कज्ज-संभमा दो वि दारा जुगवं वक्खाणिज्जंति - असिवादियं कज्जं भष्णति । प्रग्गि-उदग-बोर-बोधिगादियं संभमं मण्णति । एतेसु गाहा जह चैव य अद्धाणे, अलाभगहणं ससरक्खमादीहिं । तह कज्ज संभमंमि वि, चितियपदे जतण जा करणं ।। १६८ ।। १ तेनाथः । - Jain Education International जहा श्रद्धाणदारे प्रलाभे सुद्ध भत्त-पाणस्स प्रसंथरताण ससरक्खमादी दारा भववतिता तहा कज्जसंभमदारेसु वि “बितियं पयं" प्रववायपयं तं पत्तेण ससरक्खादिदारेहिं "जयणा" कायव्वा "जाव करणं" । करणं ति वाउल्लगकरणं । कज्जसंभमे त्ति दारा गता । इदाणि सागरिय पपिह फिडिय दारा तिष्णि वि एगगाहाए वक्खाणिज्जंति - पडिवत्तीह अकुसलो, सागारिए घेतु तं परिद्वावे । दंडियमादि पडिप, उव्वत्तण मग्गफिडिता वा ॥ १६६॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy