SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [प्रायश्चित्तबारम् - यतित्वा अलाभे तस्थ पढमं ततियभंगेण, पच्छा बितिएण, ततो पढमभंगेण । एसेट प्रतिदिट्ठो "एमेव य मट्टियालित्तेत्ति" । हत्येति दारं प्रववदियं ।।१६३॥ इदाणिं पंथेत्ति दारं अववतिजति - सागारिय तुरियमणभोगतो य अपमअणे तहिं सुद्धो । मीसपरंपरमादी, णिक्खित्तं जाव गेण्हंति' ॥१६४॥ थंडिल्लायो अण्णथंडिलं संकमते सागारिय ति काउं पादे ण पमज्जेज्जा. तुरेतो वा तेहिं कारणेहि गिलाणादिएहिं ण पमज्जेज्जा, प्रणाभोगग्रो वा ण पमज्जेज्जा । अपमज्जंतो सुद्धो "सुद्धो" त्ति प्रप्पायच्छित्ती, तहिं ति मथंडिले असामायारिए वा । पंथे त्ति दारं गतं । इदायिं णिक्खित्तं ति दार अववदति - "मीस परंपर" पश्चाद्धं । एत्थ जयणा पढम मीस-पुढविकाय-परंपर-णिक्खित्तं गेहति, प्रादि सद्दातो असति मीसए णंतरेणं गेण्हति, असति सच्चित्तपरंपरेण गेण्हति, असति सचित्तपुढविक्कायमणंतरणिक्सित्तं पि गेण्हइ । णिक्खित्तं ति दारं गतं ॥१६४॥ इदाणिं गमणे ति दारं अववतिज्जति - पुधमचित्तेण गंतव्वं, तस्सासतीते मीसतेणं गम्मति । तत्थिमा जयणा - गच्छंती तु दिवसतो, ततिया अवणेत्तु मग्गो अभए । थंडिलासति खुण्णे, ठाणाति करति कत्ति वा ॥१६॥ गमणं दुहा-सत्येण. एगागिणो वा । जति गिन्भयं एगागिणो गच्छति । दिवसतो "तलिया" उवाहणामो ता प्रवणेत्ता अणुवाहणा गच्छति । तस्स य सत्थस्स "मग्गतो' पिढयो जति प्रभयं तो तलियानो प्रवणेत्तु पिट्ठो वच्चंति, सभए मज्झे वा पुरतो वा गुवाहणा गच्छति । जत्थ प्रथंडिले सत्यसग्णिवेसो तत्थिमा जतणा-थंडिलस्स असती जं त्यामं सथिल्लजणेण खुण्णं-मद्दियं-चउप्पएहि वा मद्दियं तत्य ठाणं करेंति, प्रादि सद्दामो निसीयणं तुयट्टणं मुंजणं वा। कत्ति त्ति-छंदडिया ( सादडी ) जति सब्बहा थंडिलं त्यि तो तं कत्तियं पत्थरेउ ठाणाइ करेंति, कत्तिय प्रभावे वा वासकप्पादि पत्थरेउं ठाणादि करेंति । सच्चित्तै वि पुढविककाए गच्छंताणं एसेव जयणा भाणियव्वा । गमणे त्ति' दारं गयं ॥१६५।। इदाणिं पप्पडंगुलदारा दो वि एगगाहाए अववइज्जति - एमेव य पप्पडए, सभयागासे व चिलिमिणिनिमित्तं । खणणं अंगुलमादी, आहारट्ठा व ऽहे बलिया ॥१६६।। जहा पुढविक्काए गमणादीया जयणा तहा पप्पडए वि अविसिट्ठा जयणा गायया । पप्पडए त्ति दारं गतं। इदाणिं खणणदारं अववज्जति - परण्णादिसु जत्य भयमत्यि तत्थ वाडीए कज्जमाणोए बणेजा वि । १ सचिसं । २ निषीदनादपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy