SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा १५७-१६३ ] पौठिका इदाणिं गहणे ति दारं । तं चिमं - गहणे पक्खेवंमि य, एगमणेगेहिं होति चतुभंगो। जदि गहणा तति मासा एमेव य होति पक्खेवे ॥१६॥ गहणं हत्येण, पक्खेवो पुण मुहे भायणे वा । एतेसु य गहण-पक्खेवेसु च उभंगो। सो इमो, ए. गहणं एगो पक्खेवो, एग गहण अणेगपक्खेवा, प्रणेगाणि गणाणि एगो परखेवो, अणेगाणि गहणाणि अणेगे पक्खेवा । एवं चउमंगेषु पूर्ववत् स्थितेषु पढमभंगे दो मासलहु, सेसे हि तिहि भंगेहि जत्तिय गहणा पवखेवा तत्तिया मासलहु । एवं भायणपक्खेवे मासल हुं, मुह-परखेवे पृण णियमा चउलहुं । गहणे त्ति दारं गयं ॥१६०॥ इदाणिं करणे नि दारं - वाउल्लादीकरणे लहुगा, लहुगो य होति अच्चित्ते। परितावणादिणेयं, अधिव-विणासे य जं वणं ॥१६१॥ वाउल्लगो पुरिस-पुत्तलगो, प्रादिस हाम्रो गोणादिरूवं करेति । एगं करेति चउलहुधे, दो करेति च उगुरुगं, तिहिं छल्लहुअं, चउहिं छगुस्य, पंचहि छेदो, कहिं मूलं, सत्तहिं प्रणवट्ठो, अट्टहिं चरिमं । भीसे वि एवं। णवरं-मासलहुगादि दसहि चरिमं पावति । अच्चित्ते पुढविक्काते पुत्त लगादि करेति, एत्थ वि असामायारिणिप्फणं मासलहुं भवति । परितावणाति णेयं ति वाउल्लयं करेंतस्स जा हत्थादि परितावणा प्रणगाढादि भवति एत्थ पच्छित्तं । प्रणागःद परियाविति इ, गाढं परियाविति का। परितावियस्स महादुक्खं भवति हि ( ल )। महादुक्खातो मुच्छा उप्पज्जति ही गु. फु। तीए मुच्छाए किच्छपाणो जातो छदो। किच्छेण ऊससिउमारद्धो मूलं । मारणंतिय-ममुग्घातेण समोहतो अणवट्ठो। कालगतो चरिमं । ग्रहवा पुत्तलगं परविणासाय दप्पेण करेति, तं मतेण अभिमतेऊगं मम्मदेसे विधेति, तस्स य परस्स परितावणादि दुक्खं भवति । पायच्छित्तं तहेव । 'महिव-विणासे य जं वणं' ति अहिवो राया, तस्स विणासे य करेति, तंमि य विणासिते जुवरायमच्चादीहिं गाए "ज" ते रुसिया तस्सण्णस्स वा संघस्स वा वह-बंध-मारणं, भत्त-पाण-उपहि-णिक्खमणं वा णिवारिस्संति एतम "गं" ति भणियं भवति । गया पुढविक्कायस्स दप्पिया पडिसेवणा ॥१६१॥ इदाणिं पुढविकायस्स चेव कप्पिया भण्णति - तत्थिमा दारगाहा - श्रद्धाण कज संभम, सागरिय पडिपहे य फिडिय य । दीहादीह (य) गिलाणे, प्रोमे जतणा य जा तत्थ ॥१६२॥ द्वारगाथा नच दारा एते । नवसु दारेसु जा जत्य जयणा घडति सा तत्थ कत्तव्वा । तत्थ अद्धाणे ति पढमं दारं । तंमि य पदाणदारे ससरक्खादि हत्थदारा दस भववदिति ॥१६२॥ तत्थ पढमं ससरक्खादिहत्थे ति दारं - जइउमलामे गहणं. ससग्क्ख कएहिं हत्थ-मत्तेहिं । तति बितिय पढमभंगे, एमेव य मट्टिया लिने ॥१६३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy