SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ समाष्य चूर्णिके निशीथसूत्रे [ प्रावधितद्वारम् - गुम्यं । सप्तरस श्रट्टारसमेमु देवो । प्रउणवीस-वीसेसु मूलं । एक्कवीस बावीसेसु प्रणवटुप्पो । तेवीस बउवीसेसु पारंची | अभिवसेवा भगति । पमाण करणे य श्रट्टेव प्रभिवखण खणणं करेति तत्थ प्पमाणं श्रट्टमवाराए पारंचियं । ६२ अहवा पमाण करणेय प्रट्टेव ति पम णगहणेण पमाणदारं गहितं करणग्रहणेण करणदारं गहियं. च सद्दाम्रो गहणदारं गहियं । अंगुलदारं पुण ग्रहिगतं चैव । एतेसु चउसु वि अभिक्खसेवं करॅतस्स अट्टमवाराए पारंनियं भवति । saण मीसपुढविकायं खणतस्स पार्याच्छतं भणति स्वर्णतस्य मासलहुं. बितियचक्के मासगुरु, ततियचक्के चउलहुँ, छलहुं, चउक्के गुरु पणछत्रीसंगुलेसु छेश्रो, सत्तट्ठवीसेसु मूलं, पारंचियं । मीसाभिक्ख सेवाए दसमवाराएं पारंचियं पावति । मीसे पुढविक्काए पढमं चउक्कं चउत्थचउक्के चउगुरु, पंचमे चउनके भउणतीस-तीसेसु प्रणवट्टो, भतो परं अण्णे पुण प्रायरिया - सन्चित पुढविक्काए खणण भिक्खा सेवं एवं वष्णयंति-भिक्खणे अंगुल एक्कसि खणति | बितिय वाराए का । ततिय वाराए र्फ् । चउत्य वाराए फुं । एवं जाव- चउवीसतिवाराए पारंत्रियं पावति । एवं मीसेवि बत्तीसतिवाराए पारंचियं पावति ॥ २५६ ॥ सीसो पुच्छति - कीस उवरि चउरंगुलिया वुड्डी कता महे दुयंगुलिया ? आयरियो भणति - उवरिंतु अप्पजीवा, पुढवी सीताऽऽतवाऽणिलाऽभिहता । चउरंगुलपरिवुड्डी, तेणुवरिं श्रहे दुअंगुलिया ॥१५७॥ कंठा । अंगुले त्ति दारं गतं ॥ १५७॥ इयाणि प्रमाणे ति दारं । तत्थ गाहा कलमत्तातो अद्दामल चतुलहु दुगुणेण श्रहिं सपदं । मीसंमि दसहिं सपदं, होति पमाणंमि पत्थारो ॥ १५८ ॥ "कलो"-चणगो । तप्पमाणं सचित्त- पुढविक्कायं गेण्हति चउलहुयं । उवरि कलमत्तातो - जाव श्रद्दामल गप्पमाणं एत्थ वि "चउलयं" चेव । दुगुगेणं ति प्रो परं दृगुणा वुड्ढी पयट्टति । दो मद्दामलगप्पमाण सचित्त- पुढविक्कायं गेहति चउगुरुयं । चउ श्रद्दामलगप्पमाणं पुढविक्कायं गेण्हति छल्लहुभ्रं । मट्ठ मद्दामलगप्प माणं गेहति छगुरु । सोलस अछामलगप्पमाणं गेण्हति तस्स छेदो । बत्तीसाद्दामलगप्पमाणं गेहति मूलं । चउसट्टि मद्दामलग प्पमाणं गेण्हति प्रणवटुप्पो । श्रद्वावीसुत्तरसय प्रद्दामलगप्पमाणं गण्डति पारंचियं । एवं अट्ठहि बारेहि सपयं पत्तो | मीसंमि दर्ताह सपदं होति । पमाणंमि त्ति पमाणदारे । पत्थारो ति मद्दामलगादि दुगुणा दुगुगं जाव-पंचसयवारसुतरा । एतेसु मासलहुगादि पारंचियावसाणा पच्छित्ता । एवं दसहि सपदं ।। १५८ ।। सेव प्रत्थ पुरो भणति श्रन्याचार्यरचित - गाहासूत्रण कलमादद्दामलगा, लडुगादी सपदमट्ठीउवीसएणं । पंनेववारसुत्तर, श्रभिक्खट्ठहिं दसहिं सपदं तु ॥१५६॥ कंठा । णवरं - अभिक्खट्ठहि दसह सपदं तु । एसा श्रभिक्खसेवा गहिता । सचित्त पुढविक्काते भिक्खमेवाएं अट्ठाई सपदं, मीसे श्रमिक्खसेवाए दसह सपदं । पमाणेत्ति दारं गयं ॥ १५६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy