SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [प्रायश्चित्तद्वारम् - णावोदगनारिमे पगते अण्णे वि उदगतरणप्पगारा भण्णंति - संघट्टे मासादी, लहुगा तु लेप लेव उवरिं च । कुभे दतिए तुम्बे, उडुपे पण्णी य एमेव ॥१८॥ शिक्कारणे संघट्टेण गच्छति मासलहुयं, आदिसहातो अभिक्खसेवाए दसहि सपदं । अह लेवेण गच्छति तो चउलहुयं, अभिक्खसेवातो अहि वाराहि संपदं । अह लेवोवरिणा गच्छति छ, महिं सपयं । कुभेत्ति कुभ एव । अहवा चउकट्टि काउं कोणे कोणे घडग्रो बज्झति, तत्थ अवलंबिउं प्रारुभिउ वा संतरणं कज्जति । दत्तिए त्ति वाय फुण्णो दतितो, तेण वा संतरणं कज्जति । तुबे त्ति मच्छियजालसरिसं जालं काऊण अलाबुगाण गरिजति, तंमि मारूढेहि संतरणं कज्जति । उडुपे त्ति कोटुिंबो, तेण वा संतरणं कजति । पणि ति पण्णिमया महंता भारगा बझंति, ते जमला बंधेउ ते य अवलंबिउ संत्तरणं कजति । एमेव त्ति जहा दगलेवादीसु चउलयं अभिक्खोवाए य अहिं सपदं एमेव कुभादिसु वि दट्ठव्वं । णाव त्ति दारं गतं ॥१८॥ इयाणिं पमाणे त्ति दारं कलमादद्दामलगा, करगादी सपदमट्ठवीसेणं । एमेव य दवउदए, विंदुमातं 'जली पड्ढी ॥१८६॥ "कलमो" चणगो भण्णति, तप्पमाणादि-जाव-अद्दामलगप्पमाणं गेण्हति । एत्थ चउलहुयं । कहं पुण कढिणोदगसंभवी भवति ? भण्ण इ-करगादी उदगपासाणा वासे पडंति ते करगा भाणंति । "प्रादि" सद्दामो हिमं वा कढिणं । सपदमट्ठवीसेणं ति अद्दामलगादारम्भ दुगुणादुगणेण-जाव-अठ्ठावीसं सतं प्रद्दामलगप्पमाणाणं । एत्थ चउलहुगादी सपयं पावति । एमेव य दवउदगे द्रवोदक इत्यर्थः, कलमात्रस्थाने बिदुहव्यः, प्रार्द्रामलगस्थाने अंजलिष्टर, वडि त्ति दगुणा दुगुणा वड्डी-जाव-अट्ठावीसं सतं अंजलीणं, चउलहुगादि पच्छित्तं तहेव जहा कढिगोदके । मीसोदकेऽप्येवमेव प्रार्द्रामलकांजलीप्रमाणम् । णवरं-दुगुणा दुगुणेग ताव णेयध्वं-जाव-पंचसतबारसुत्तरा । पच्छित्तं मासलहुगादि । अभिक्खसेवाए दसहिं सपदं । पमाणे त्ति दारं गतं ॥१८६।। इदाणिं गहणे त्ति दारं - जति. गहणा तति मासा, पक्खेवे चेव होति चउभंगो। कुडुभगादिकरणा, लहुगा तस रायगहणाती ॥१८७॥ गहणपवखेवेसु चउभंगो कायव्वो. एक्को गहो एक्को पक्लेवो छ। जत्तिया गहण-पक्खेवा पत्तेयं तत्तिया मासलहुगा भवंति । गहणे त्ति दारं गतं । इदाणिं करणे त्ति दारं कुडुभगादिकरणे त्ति कुटुंभगो-"जलमंडुप्रो" भण्णति, आदि सद्दामो मुरवणतरं वा सदं करेति । कुछ भगादि सचित्तोदके करंतस्स चउलहुयं अभिक्खसेवाय अट्ठहिं सपदं । मीसाउक्काए कुटुंभगादि करेंतस्स मासलहुं । अभिक्खसेवाए दसहिं सपदं । कुडुंभगादिच करेंतो पूयरगादि तसं विराहेजा, तत्थ तसकागणिप्फणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy