________________
सभाष्य-चूणिके निशीथसूत्रे
[प्रायश्चित्तद्वारम् -
णावोदगनारिमे पगते अण्णे वि उदगतरणप्पगारा भण्णंति -
संघट्टे मासादी, लहुगा तु लेप लेव उवरिं च ।
कुभे दतिए तुम्बे, उडुपे पण्णी य एमेव ॥१८॥
शिक्कारणे संघट्टेण गच्छति मासलहुयं, आदिसहातो अभिक्खसेवाए दसहि सपदं । अह लेवेण गच्छति तो चउलहुयं, अभिक्खसेवातो अहि वाराहि संपदं । अह लेवोवरिणा गच्छति छ, महिं सपयं । कुभेत्ति कुभ एव ।
अहवा चउकट्टि काउं कोणे कोणे घडग्रो बज्झति, तत्थ अवलंबिउं प्रारुभिउ वा संतरणं कज्जति । दत्तिए त्ति वाय फुण्णो दतितो, तेण वा संतरणं कज्जति । तुबे त्ति मच्छियजालसरिसं जालं काऊण अलाबुगाण गरिजति, तंमि मारूढेहि संतरणं कज्जति । उडुपे त्ति कोटुिंबो, तेण वा संतरणं कजति । पणि ति पण्णिमया महंता भारगा बझंति, ते जमला बंधेउ ते य अवलंबिउ संत्तरणं कजति । एमेव त्ति जहा दगलेवादीसु चउलयं अभिक्खोवाए य अहिं सपदं एमेव कुभादिसु वि दट्ठव्वं । णाव त्ति दारं गतं ॥१८॥ इयाणिं पमाणे त्ति दारं
कलमादद्दामलगा, करगादी सपदमट्ठवीसेणं ।
एमेव य दवउदए, विंदुमातं 'जली पड्ढी ॥१८६॥ "कलमो" चणगो भण्णति, तप्पमाणादि-जाव-अद्दामलगप्पमाणं गेण्हति । एत्थ चउलहुयं ।
कहं पुण कढिणोदगसंभवी भवति ? भण्ण इ-करगादी उदगपासाणा वासे पडंति ते करगा भाणंति । "प्रादि" सद्दामो हिमं वा कढिणं । सपदमट्ठवीसेणं ति अद्दामलगादारम्भ दुगुणादुगणेण-जाव-अठ्ठावीसं सतं प्रद्दामलगप्पमाणाणं । एत्थ चउलहुगादी सपयं पावति । एमेव य दवउदगे द्रवोदक इत्यर्थः, कलमात्रस्थाने बिदुहव्यः, प्रार्द्रामलगस्थाने अंजलिष्टर, वडि त्ति दगुणा दुगुणा वड्डी-जाव-अट्ठावीसं सतं अंजलीणं, चउलहुगादि पच्छित्तं तहेव जहा कढिगोदके । मीसोदकेऽप्येवमेव प्रार्द्रामलकांजलीप्रमाणम् ।
णवरं-दुगुणा दुगुणेग ताव णेयध्वं-जाव-पंचसतबारसुत्तरा । पच्छित्तं मासलहुगादि । अभिक्खसेवाए दसहिं सपदं । पमाणे त्ति दारं गतं ॥१८६।। इदाणिं गहणे त्ति दारं -
जति. गहणा तति मासा, पक्खेवे चेव होति चउभंगो।
कुडुभगादिकरणा, लहुगा तस रायगहणाती ॥१८७॥
गहणपवखेवेसु चउभंगो कायव्वो. एक्को गहो एक्को पक्लेवो छ। जत्तिया गहण-पक्खेवा पत्तेयं तत्तिया मासलहुगा भवंति । गहणे त्ति दारं गतं ।
इदाणिं करणे त्ति दारं
कुडुभगादिकरणे त्ति कुटुंभगो-"जलमंडुप्रो" भण्णति, आदि सद्दामो मुरवणतरं वा सदं करेति । कुछ भगादि सचित्तोदके करंतस्स चउलहुयं अभिक्खसेवाय अट्ठहिं सपदं । मीसाउक्काए कुटुंभगादि करेंतस्स मासलहुं । अभिक्खसेवाए दसहिं सपदं । कुडुंभगादिच करेंतो पूयरगादि तसं विराहेजा, तत्थ तसकागणिप्फणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org