SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ माध्यमाथा १३६-१४४] पीलिका १७ लिंगावहर-णियमणत्थं भण्णति - अवि केवलमुप्पाडे, गं य लिंग देति मनतिसेसी से। देसवत दंसणं वा, गेह अणिच्छे पलातति ॥१४२॥ अवि संभावणे । कि संभावयति ? इम, पति वि तेणेव भवम्गहणेण केवलमुप्पामेति तहवि से लिंगंण दिअति । तस्स वा अप्णस्स था। एस णियमो मणइसणो । जो पुण भवहिणाणादि सती सो जाणति ण पुण एयस्स थाणिनिणिहोदयो भवति, देति से लिंग, इतरहा ण देति । लिंगावहारे पुण कजमाणे प्रयमुवदेसो। देसवमो ति सावगो होहि, धूलग-पाणातिवायाइणियत्तो पंच अणुश्चयधारी । ताणि वा अइ ण तरसि तया दंसणं गेह, सण-सावगो भवाहि ति मणियं भवति । मह एवं पि प्रणिप्रमाणो णेच्छति लिंग मोत्तु ताहे रामो सुतं मोतु पलायंति, देसांतरं गच्छंतीत्यर्थः । पमायपडिसेवण त्ति दारं गयं ॥१४२।। इदाणि पच्छाणु-पुस्विकुमेण पकप्पिया पडिसेवणा पत्ता । सा पुण पत्ता वि ण भण्णति । कम्हा? उच्यते, मा सिस्सस्सेवमवट्ठाहति "पुचमणुण्णा पच्छा पडिसेहो"। अतो पुव्वं पडिसेहो पण्णति । पच्छा अणुण्णा भणिहिति । दप्पादी पडिसेवणा, णातव्वा होति पाणुपुब्बीए । सहाणे सहाणे, दुविधा दुविधा य दुविधा य ॥१४३।। दप्पिया पडिसेवणा भण्णति । प्रादि सहातो कप्पिया वि । प्राणुपुत्री-गहणातो गुम्विं दप्पियं भणामि । पच्छा कप्पियं । केसु पुण द्वाणेसु दप्पिया कप्पिया वा संभवति ? भण्णति-जंतं हेट्ठा भणियं मूलगुण-उत्तरगुणेसु । मूलगुणे पाणातिवाताइसु, उत्तरगुणे पिंडविसोहादिसु । तत्प मूलगुणेसु पढमे पाणातिवाते णवसु द्वाणेसु । सट्ठाणे सटाणे वीप्सा, दुविहा दुविहा य दुविहा य तिणि दुगा ॥१४३॥ एएसिं तिग्ह वि दुगाणं इमा वक्खाण-गाहा दुविहा दप्पे कप्पे, दप्पे मूलुत्तरे पुणो दुविधा। कप्पम्मि वि दु-विकप्पा, जतणाजतणा य पडिसेवा ।।१४४॥ पढम-दुगे दप्पिया कप्पिया य । बितिय-दुगे एकत्र.क्का मूलुत्तर पूणो दुविहा । ततिय-दुगे जा सा कप्पिया मूलुत्तरेसु. सा पुणो दुविहा-जयणाजयणासु । जयणा णाम तिपरिय काऊण मप्पणा पच्छा पणगादि पडिसेवणा परिसेवति, एस जयणा । ___ ग्रहवा पुडवाइसु सट्ठाणे सट्ठाणे दुविहा- दप्पे कप्पे य । दुतीय दुगं वीप्सा-प्रदर्शनार्थ । ततियदुगं मूलुत्तरे पुणो दुविहा पडिसेवणा। अहवा माणुपुब्धिग्गहणे पुढवाडकाया गहिता । तेसु य दुविहा पडिसेवणा मूलगुणे वा उत्तरगुणे वा । पढम-सट्ठाण-गहणेण मूलगुणा गहिता, दुतिय-सट्ठाण-गहणेण उत्तरगुणा । मूलगुणे दुविहा-दप्पिया कप्पिया य । उत्तरगुणे वि-दप्पिया प्पिया य । मूलगुणे जा कप्पिया उत्तरगुणे य जा. कप्पिया एतामो दो वि दुविहा । जयणाते अजयणाए य। एवेयं ततियदुगं ॥१४॥ जे सट्ठाणा पुढवादी प्रत्यतो अभिहिता ते दप्पमो पडिसेवमाणस्स उच्चरियं पायच्छितं दिबइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy