SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसूत्रे [ प्रायश्चित्तद्वारम् - य मट्टियच्छेद भासा समीवपामुत्ताण साधूण सिराणि च्छिंदि भारद्धो । ताणि य सिराणि कलेवराणि य एते पाडेति । सेसा प्रोसरिता । पुणरवि पासुत्तो । सुमिणमालोयणं पभाए । साहुसंहारणं णायं । दिण्णं से लिंगपारंचियं ॥१३८ || दंते त्ति - ५६ अवरो विधाडितो, मत्तहत्थिणा पुर-कवाड भेत्तृण । तस्सुक्खणे दंते, वसहीचाहिं वियडणा तु ॥ १३६ ॥ vit साहू गोयरणिग्गतो हत्थिणा पक्खित्तो कह वि पलायो । रुसिश्रो चैव पासुत्तो । उदण्णा थीणद्धी । उट्ठो गतो । पुरकवाडे भेत्तूण गतो वावातितो । दंतमूसले घेत्तूण समागश्रो । उवस्सयस्स बाहि ठवेत्ता पुणरवि सुत्तो । पभाए उट्ठितो । संज्झोवासणे सुविणं आलोएति । साहूणं दिसावलोयणं । गयदंतदरिसणं । णायं, तहेव विसज्जितो ॥१३६॥ वडसाल ति - उन्मामग वडसालेण, घट्टितो के वि पुत्र वणहत्थी । वडसालभंजणाण, उवस्सयालोयण पभाते ॥१४०॥ उभामगं भिक्खायरिया | एगो साहू भिक्खायरियं गयो । तत्थ पंथे वडसालरुक्खो । तस्स साला पहं णिण्णेणं घे गया । सोय साधू उण्हाभिहतगाओ भरियभायणो तिसियभुक्खिप्रो इरिप्रोवउत्तो वेगेण श्रागच्छमाणो ताए सालक्खंधीए सिरेण फिडितो । सुठु परिताविप्रो । रुसि जाव पासुत्तो । तो उदिणा पउट्ठियो राम्रो गंतूणं तं सालं गहेऊण आगयो । उवस्सय - दुवारे ठवियता । 'वियडणे णायं थीणिद्धी । लिंग-पारंची कतो । as प्रायरिया भणति सो पुव्वभवे वणहत्थी ग्रासी । ततो मरणुय-भवमागयस्स पव्वइस्स थीणिद्धी जाया । पुव्वाभासा गंतूण वडसाल-भंजणाणयणं । सेसं तहेव ॥ १४० ॥ थीद्धी -बल-परूवणा कजति - केसव - श्रद्धबलं पण्णवेंति, मुय लिंग णत्थि तुह चरणं । संघो व हरति लिंगं, ण वि एगो मा गमे पदोसं ॥ १४१ ॥ Jain Education International केसवो वासुदेवो । जं तस्स बलं तब्बलाभो प्रद्धबलं थीणिद्धिणो भवति । तं च पढम संघयणिजो, ण इदाणि पुर्ण सामण्णबला दुगुणं तिगुणं चउगुणं वा भवति । सो भ एवं बलजुतो मा गच्छं रूसियो विणासेज तम्हा सो लिंग-पारंची कायध्वो । सो य साणुणयं भणति "मुय लिंगं गत्थि तुह चरणं ।" जति एवं गुरुणा भणितो मुक्कं तो सोहणं । ग्रह ण मुयति तो समुदितो संघो हरति, ण एगो मा एगस्स पनोसं गमिस्सति । पट्टो य वावादिस्सति ॥ १४१ ॥ १ प्रगट करना । For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy