SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [प्रायश्चित्तद्वारम् - ४ पुढवी आउक्काए, तेऊ वाऊ वणस्सती चेव । पिय निय चउरो, पंचिदिएसु सट्ठाण-पच्छित्तं ॥१४५।। एतेसु सट्टाण-पायच्छित्तं इमं - "छक्काय चउसु लहुगा -" गाहा । एसा माहा जहा पुठ्वं वणिया ता दट्ठव्वा ।।गा. ११७ पुढवाइसु संखेवप्रो पायच्छित्तमभिहियं ।।१४।। इयाणिं पुढवाइसु एक्केक्के विसेस-पायच्छित्तं भण्णति - तत्थ पढम पुढविक्काप्रो । सो इमेसु दारेसु अणुगंतव्यो। ससरक्खाइहत्य पंथे, णिक्खित्ते सचित्त-मीस-पुढवीए । गमणाइ पप्पडंगुल, पमाण-गहणे य करणे य ॥१४६॥ द्वारगाथा इस दारा। एतेसि दाराणं संखेवो पायच्छित्तदाणं इमं - पंचादिहत्थ पंथे, णिक्खित्ते लहुयमासियं मीसे । कट्ठोल्ल-करणे लहुगा, पप्पडए चेव तस पाणा ||१४७॥ पंचादिति, ससरक्खादि सोरट्टावसाणा एक्कारस पूढविक्काइय भत्था, एतेसु जो प्रादि ससरक्खहत्थो तंमि पणगं, सेसे पुढविक्काय-हत्थेसु पंथे य मासलहु । सचित्ते पुढविकाए मणंतरणिक्खित्ते लहुगा । जत्थ जत्थ मीसो पुढविनकामी तत्थ तत्थ मासलहुं । मीस-पुढविक्काय दरिसणं इम-"कट्ठोल्ल" कहूं गाम हलादिणा वाहियं, उल्लं णाम आउक्काएण, सो मीसो भवति । वाउल्लगमादिकरणे' चउलहगा । पप्पडए व चउलहगा। "च" सद्दामो गमणं । मंगुलप्पमाणगहणे य चउलहुगा । पप्पडए राइविवरेसु तसा पविसंति, ते विराहिज्जति, तक्कायणिप्फण्णं तत्व पायच्छित्तं ॥१४७॥ इयाणि ससरक्खादि दस दारा पत्तेयं पत्तेयं सपायच्छित्ता विवरिज्जति - तत्थ पढमं दारं ससरसादि हत्थ त्ति । ससरखं मादिर्यस्य गणस्य सोयं ससरक्खादी गणो। क: पुनरसो गणः ? उच्यते । १ पुरेकम्मे २ पच्छाकम्मे ३ उदउल्ले ४ ससिणिद्ध ५ ससरवखे ६ मट्टि-पाऊसे । ७ हरियाले ८ हिंगुलए हमणोसिला १० अंजणे ११ लोणे। १२ गेरुय १३ वण्णिय १४ सेडिय १५ सोरट्ठिय १६ पिट्ठ १७ कुकुस १८ उक्कुडे चेव । एते अट्ठारस कायणिप्फण्णा पिंडेसणाए भणिया हत्या । त्य जे पुढविकायहत्या तेहिं इह पोयणं, ण जे पाऊ वणस्सतीकाय हत्था । तो पुढविकायहत्याण सेसकायहत्याण य विभागप्पदरिसणत्यं भण्णति - ससणिद्ध दुहाकम्मे, रोट्ट कुटुं य कुंडए एते । मोचूणं संजोगे, सेसा सव्वे तु पत्थिव्वा ॥१४८॥ जत्यूदयबिंदू ण संविज्जति तं ससिणिढं। दुहा कम्मति पुरेकम्म, पच्छा कम्मं । उदउल्लं एत्थेव दट्ठन्वं । एते प्राउक्कायहत्या। रोट्टो नाम लोट्टो, रलयोरेकत्वाल्लोट्टो भण्णति । उक्कुट्ठो णाम सचित्तवणस्सतिपत्तंकुर-फलाणि वा उदूक्खले पुन्भंति, तेहिं हत्थो लित्तो, एस उक्कुट्ठ-हत्थो भण्णति । कुंडगं १ पुत्तलकादि दे० ५० पुतला। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy