SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १२५-१३१] पीठिका रायकहा-दोस-दरिसणत्थं भण्णति - चारिय चोराहिमरा-हितमारित-संक-कातु-कामा वा । भुत्ताभुत्तोहावण करेज्ज वा' आसंसपयोगं ॥१३०॥ साहू णिलयद्विता रायकहं कहेमाणा प्रच्छंति । ते य सुता रायपुरिसेहिं । ताण य रायपुरिमाम एवमुवट्ठियं चित्तस्स-जइ परमत्येणिमे साहू तो किमेएसि रायकहाए । णूणं एते चारिया भंडिया, चोरा वा वेस परिच्छण्णा । अहिमरा णाम दद्दरचोरा । मस्सरयणं वाहियं केणइ रणो। रण्णो वा सयणो के गइ अदिट्टेण मारितो। एतेसु संकिज्जति । ___अहवा पारिया चोरेसु संका । अहिमरतं अस्सहरणं वा मारणं वा काउ कामा । वा विकप्पदरिसणे। अहवा रायकहाए रायदिक्खियस्स अणुसरणं, भुत्तभोगिणो सइकरणं, इतरेसु कोउयं । पुन: स्मरणकोउएणं मोहावणं करेज्ज, कारिज वा प्रासंस-पयोगं । प्रासंस पोगो नाम निदानकरणं । रायकह त्ति दारं गयं ॥१३०॥ इदाणिं वियडे ति दारं - वियडं गिण्हइ वियरति, परिभाएति तहेव परिभुजे । लहुगा चतु जमलपदा, मददोस अगुत्ति गेही य ॥१३॥ वियई मज, तं सड्ढघरायो प्रावणाप्रो वा गेण्हइ । केवलं एवं बितियपदं । वितरइ त्ति के गइ साहुणा मायरियाती कोइ पुच्छितो प्रहमासवं गेण्हामि, सो भणइ-एवं करेहि, एयं वितरणं । एतं पढमपयं । बंधाणुलोमा गेण्हण पदातो पच्छा कयं । परिभाएति नि देति परिवेसयतीत्यर्थः । एतं तक्रियपदं । परिभुजति मम्यवहगतीत्यर्थः । उत्थं पदं। कमसो द्रुतराणि । पच्छित्तं भण्णति । लहुगा इति चउलहुगा ते चउरो भवंति । कह ? वितरमाणस्स उलहुं, गेण्हमाणस्स वि चउलहुं, परिभाएमाणस्स वि चउलहुँ, भुजमाणस्स वि चउलहूं। जमलपद णाम तवकाला। तेहिं विसेसिया कजति । पढमपए दोहि लहुँ, बितियपदे कालगुरु, ततियपदे तवगुरु, चउत्थे दोहि पि गुरु, दोसदरिसणत्थं भण्णइ । मददोस प्रगुत्ति मेषी य । “मददोसों' नाम - " मद्य नाम प्रचुरकलह, निगुणं नष्टधर्म, निर्मर्यादं विनयरहितं, नित्यदोषं तथैव । निस्साराणां हृदयदहनं, निर्मितं केन पुसां, शीघ्र पीत्वा ज्वलितकुलिशो, याति शक्रोऽपि नाशम् ।।१।। वैरूप्यं व्याधिपिंडः, स्वजनपरिभवः कार्यकालातिपातो, विद्वेषो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । पारुष्यं नीचसेवा, कुलबलतुलना धर्मकामार्थहानिः , कष्ट भोः षोडशैते, निरुपचयकरा मद्यपानस्य दोषाः ।।२।।" १ वासंसप्पयोगं। २ अभिमरा ( मारा )! ३ अपभावणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy