SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ११६ - १२६] इदाणिं भत्तकह त्ति दारं भत्तस्स कहा भक्तव हा । सा चउव्विहा इमा - पीठिका आवायं णिञ्चावं, आरंभ बहुविहं च णिट्ठाणं । एता कथा कथिते, चउजमला सुक्किला चउरो ॥ १२२ ॥ चउजमला सुक्किला चउरो, वक्खाणं तहेव, तत्रकालविसेसियं णवरं सुक्किलत्ते प्रालावो । सुक्किला णाम लहुगा । अग्गद्धस्स चक्खाण सागघतादावावो, पक्कापक्को उ होइ णिव्वावो । आरंभ तित्तिरादी, णिड्डाणं जा सतसहस्सी ||१२३॥ सागो मूलगादि, सागो घय वा एत्तियं गच्छति । पक्कं प्रपक्कं वा परस्स दिज्जति सो णिव्वावो । आरंभी एत्तिया तित्तिरादि भरति । गिट्टाणं णिष्फत्ती, जा लक्खेणं भवति ।। १२३ ।। आहारकहा- दोस-दरिसणत्थं गाहा ― आहारमंतरेणाति, गहितो जायई स इंगालं । अजितिंदिया यरिया, वातो व अणुष्णदोसा तु ॥ १२४ ॥ अंदर णाम आहाराभावो । आहाराभावे वि अच्चत्थं गिद्धस्स सतः जायते स इंगालदोसो । किं चान्यत् - लोके परिवातो भवति । श्रजिइंदिया य एते, जेण भत्तकहाओ करेंता चिट्ठति । रसणिदियजये सेसिदियजतो भवति । श्रोदरिया णाम जीविता हेउं पव्वइया, जेण आहार कहाए अच्छंति, ण सम्झाए सज्झाणजोगेहिं । किं चान्यत् प्रगुण्णा दोसो यत्ति । गेहमी सातिज्जणा, जहा अंतदुटुस्स भाव- पाणातिवातो, एवं एत्थ वि सातजणा सातिज्जगाम्रो य छज्जीवकायवहाण्णा भवति । "च" सद्दाओ भत्त कहा- पसंगदोसा, एसणं ण सोहेति । प्राहारकह त्ति दारं गतं ॥ १२४॥ इयाणि देसकहा छंद विधीं विकप्पं, रोवत्थं बहुविहं जणवयाणं । एता कथा कथिते, चतुजमला सुक्किला चउरो ॥ १२५ ॥ पच्छद्ध तव । ग्रग्गद्धस्स इमा वक्खा - Jain Education International ५१ छंदो गम्मागंमं, विधी रयणा भुजते व जं पुव्विं । सारणीकृव विकप्पो, वत्थं भोयडादीयं ॥ १२६ ॥ छंदो आया। गंमा जहा लाडाणं माउलदुहिया, माउसस्त धूया अगंमा | विही नाम वित्यरो, रयणा णाम जहा कोसलविसए श्राहारभूमी हरितोवलित्ता कज्जति, पउभिणिपत्ताइएहि भूमी प्रत्थरिजति ततो पुप्फोवयारो कजति तम्रो पत्ती ठविज्जति, ततो पासेहिं करोडगा कट्टोरगा मंकुया For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy