SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ५० सभाष्य- चूर्णिके निशीथसूत्रे पच्छद्धं कंठं । इत्यिकह ति दार्र । इत्थीण कहा इत्थिकहा । सा चउव्हिा इमा - ॥११८॥ २ जातीकहं कुलक, रूवक बहुविहं च सिंगारं - एता कहा कहिते, चतुजमला कालगा चतुरो ॥ ११६ ॥ एता इति जातिया दियाओ । चउजमल त्ति चत्तारि "जमला" मासविज्जति । माससामण्णे किं गुरुगा लहूगा ? । भण्णति, "कालगा" कालगत्ति गुरुगा मासा । तेहि चउहि मासेहिं चउगुरुग त्ति भणियं भवति । एरिसगा चउगुरुगा चउरो भवंति । जाइकहाए चउगुरु, कुलकहाए चउगुरु, रूवकहाए चउगुरु, सिंगारकहाए चउगुरु ं । एवं चउरो । जातीए तवकालेहि लहूगं, कुले कालगुरुं तवलहूगं, रूवे तवगुरुगं काललहुं, सिंगारे दोहि वि गुरु । हवा चत्तारि जमला जातिमातिसु भवंति के ते कालगा चउरो चउगुरुगं ति भणियं भवति ? तदकालविसेसो तहेव । [ प्रायश्चित्तद्वारम् - ग्रहवा चउरो त्ति संखा, जमलं दो, ते य तवकाला, ताणि तवकाला जुयलाणि चउर त्ति भणिय भवति । कालगा इति बहुवयणा चउगुरु, ताणि चउगुरुगाणि चउरो ! अग्गद्धस्स ववखाणगाहा इमा - माति- समुत्था जाती, पिति-वंस कुलं तु हव उगादी वण्णा ss कित्ति य रूवं गति - पंहिति-भास सिंगारे || १२० ॥ 7 माउप्पसादा रूवं भवति, जहा सोमलेराण, एवं जा कहा सा जाइकहा । पिउपसादा ख्वं भवति, जहा एगो सुवण्णगारो प्रच्चत्थं रूवरसी गणिगाहिं भाडि दाउ णिज्जति रिउकाले, जा तेण जाया सा रूव सिणी भवति, एवं कुल - कहा | सेसं कंठ ॥१२०॥ इत्थीकहा दोसद रिसणत्थं आय-पर-मोहुदीरणा, उड्डाहो सुत्तमादिपरिहाणी | बंभव्वते गुत्ती पसंगदोसा य गमणादी ॥ १२१ ॥ " इत्यिकहं करेंतस्स श्रप्पणी मोहोदीरणं भवति, जस्स वा कहेति परस्स तस्स मोहुदीरणं भवति । इक करेंतो सुप्रो लोएणं उड्डाहो - 'अहो भाणोवयुत्ता तवस्सिणो" जाव इत्थिकहं करेंति तावता सुत्तपरिहाणी । श्रादिसद्दातो प्रत्थस्स, प्रोसि च संजम जोगाणं | बंभव्वए श्रगुती भवति । भणियं च गाहा - वसहि' कह र पिसे ज्जिदि य, कुडुं तर " पुञ्वकीलिय पणात' । प्रतिमायाहार विभूसणा य णव बंभचेरगुत्ती !” ॥३२॥ Jain Education International ६ एवं प्रगुत्ती भवति । पसंग एव दोसो पसंगदोसो कहापसंगाओ वा दोसा भवंति ते य गमपादी गमणं उष्णिवखमइ । “श्रादि" सद्दाश्रो वा कुलिंगी भवति, सलिंगट्ठितो वा अगरि पडिसेवति संजति वा हत्थकम्मं वा करेति । इत्थिकह ति दारं गतं ॥ १२१ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy