SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ११२-११८ ] पीठिका अहवा तिगं, प्रणवत्थादी तिगं वा वि एवं सो गणाओ णिग्गयो, अण्णोषि साहू त्रितेति अहं पि णिगच्छामि, अणवत्यीभूतो गच्छधम्मो। न जहा वाइणो तहा कारिणो मिच्छत्तं जणेति अहिणवधम्माणं । विराहणा प्रायसंजमो ॥११५।। प्रायविराहणा खाणु-कंटगादीसु । संजविराहणा इमा - अहवा वातो तिविहो, एगिदियमादी-जाव-पंचिंदी। पंचण्ह चउत्थाई, अहवा एक्कादि कल्लाणं ||११६।। अहव त्ति विकप्पदरिसणे । अवादो दोसो । तिविहो त्ति एगिदियावातो, विगिलिदियावातो, पंचेदियावातो। अहवा “वातो तिविहो" ति पच्छित्तवातो तिविहो । सो य एगिदियादि जाव पंचेंदिए सु वावातिएसु भवति सो इमो। पंचण्ह त्ति एगेंदिया-जाव-पंचेंदिया, चउत्थादि ति चउत्थं प्रादि काउं-जावबारसमं । एगिदिए चउत्थं । बेइंदिए छटुं । तेइ दिए अट्ठमं। चउरिदिए दसमं । पंचेंदिए बारसमं । एक्को पाएसो। अहवा एगिदिए एगकल्लाणयं जाव-पंचिदिए पंचकल्लाणयं । वितिग्रो प्रादेसो । एतेसु जो एगिदिएसु पच्छित्तावासो सो जहणो । विगलिदिएसु मज्झिमो । पंचेंदिए सु उक्कोसों । एस तिविहो पाच्छत्तावायो । एए दो प्रादेसा । दाणपच्छित्तं भणितं ॥११६।। अहवा दो एए । इमो ततिम्रो आवत्ति पच्छित्तेण भण्णति - छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साधारे। संघट्टण परितावण, लहुगुरु अतिवायणे मूलं ॥११७।। छक्काय ति पुढवादी-जाव-तसक्काइया । चउसु त्ति, एएसि छण्हं जीवणिकायाणं चउसु पुढवादिवाउक्काइयंतेसु संघट्टणे लहुगो, परितावणे गुरुगो, उद्दवण च उलहुगा । परित्तवणस्सइकाइए वि एव चेव । साहारणवणस्सतिकाइए संघट्टणे मासगुरु, परितावरणे इ, उद्दवरणे वा । संघट्टण-परितावणे ति वयणा । सुत्तत्थोलहुगुरुगा इति चउलहुं चउगुरु च गहितं । सेसा पच्छित्ता अत्थतो दट्ठव्वा । पंचिंदिय संघट्टणे छगुरुगा, परितावेइ छेप्रो, उद्दवेति मूलं । दोसु अणवट्ठी, तिसु पारंची। एस अक्खरत्थो । इमो वित्थरो अत्थो । पुढवि-पाउ-तेउवाउ-परित्तवणस्सतिकाए य एतेसु संघट्टणे मासल, परितावरणे मासगुरु, उद्दवणे डू । अणंतवणस्सतिकाये संघट्टणे मासगुरु, परितावरणे , उद्दवणे व । एवं बेईदिएसु चउलहु पाढत्तं छल्लहुएट्ठाति । तेइंदिएसु चउगुरु पाढत्तं छग्गुरुए हाति, चारदियाण छल्लहु पाढत्तं छेए द्वाति. पंचंदियाण छगुरुगाढत्तं मूले हाति, एस पढमा सेवणा। अतो परं अभिक्खासेवणाए हेट्ठा द्वाणं मुच्चति, उवरिक्कं वज्जिति । पुढवाति-जाव-परित्तवणस्सइकाइयाण बितियवाराए मासगुरुगाति चउगुरुगे ठाति, एवं-जाव-अठ्ठमवाराए चरिमं पावति, णवमवाराए परितावणे चेव चरिम, दसमवाराए मंघट्ट चेव चरिमं, एवं सेसाण वि सटुाणातो चरिमं पावेयव्वं । एस कोहो भणियो । सेसकसाएसु वि यथा संभवं भाणियव्वं । कसाय त्ति दारं गयं ॥११७॥ इयाणिं कह त्ति दारं - इत्थिकहं भत्तकह, देसकहं चेव तह य रायकहं । एता कहा कहते, पच्छित्ते मग्गणा होति ॥११८॥ दारगाहा १प्रारभ्य। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy