SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १०३ - १११ ] अहवा गाथा लहुगो गुरुगो गुरुगो, दो चउलहुगा य दो य चउगुरुगा । णवट्ठो, चरिमं एक्कारसपयाणि ॥ १०७ || दो छल्लहु इमा रयणा अप्पत्तीए संपत्तीए मासलहुं, संपत्तीए मासगुरु । असंखडे असंपत्तीए मासगुरु: संपत्तीए क णिच्छुभणे असपत्तीए क. संपत्तीए का । उरणहारवणस्स श्रसंपत्तीए ड्डा, संपत्तीए फुं । पंतावणरस असंपत्तीए फुं संपत्तीए प्रणवटुप्पो । उद्दवणे पारंची । एवं वा एक्कारसपदा ||१०७३। हवणो आदेसो भण्णति - पीठिका लहुश्रय दोसु य, गुरुओ लहुगा य दोसु ठाणेसु । दो चउगुरु दो बल्लहु, छगुरुग्रा छेद मूलदुगं || १०८ || एए पष्णरसा पायच्छिता । एतेसि ठाणट्टागियोयणा भण्ाति । चोदगाह - अच्छतो ताव द्वाणगियोयणं, इदं ताव णाउमिच्छामि कहमप्पत्तियमुप्पण्णं ? | पण्णवगाह सहसा व पमादेणं, मणि बंदिस्सं पडिवदे कसाइए लहुआ । संप-संपत्ति लहुगुरूओ ।। १०६ ।। > गेसाणा साहू अभिमुो दिट्ठो । सो य तेण वंदियो । तेण य अण्णाकरियावावारोवउत्तेण प्रष्णतरपमायसहितेण वा "अप्पडिवंदे" ति तस्स साहुस्स वंदमाणस्स जं तं पडिवंदणं ण पंडिवंदणं अप्पडिवंदणं । अहमणेण ण वंदितो त्ति कसातितो । एवं तमप्पत्तियमुप्पणं । इदाणिं णियोयणा तस्सेदं कसातियमेत्तस्स चेव लहु । तदुत्तरं कसातितो एवं चितेति जया एसो बंदिस्सति तया श्रहमपि चेयं न पडिवंदिस्सं । तस्स असंपत्तीए मासलहुं । संपत्तीए मासमुरुं । अक्खरत्थो कंठो ।। १०६ ।। एवमसंखडे वी, असंपगुरुगो तु लहुग संपत्ते । णिच्छुभणमसंपत्ते, लहुच्चिय णीणिते गुरुगा ॥ ११०॥ ૪૩ प्रसंखडे संपत्तीए मासगुरू ङ्क । णिच्छुभणे संपत्तीए ङ्क । संपत्तीए का । णीणितो नाम पिच्छूढो घाडितेत्यर्थः ॥ ११० ॥ उवधी हरणे गुरुगा, असंप-संपत्तिओ य छल्लहुया । पंतावणसंकप्पे, छल्लहुया अचलमाणस्स ॥१११॥ Jain Education International उवहिं हरामि वा हारेमि वा श्रसंपत्तीए का संपत्तीए फुं । पंतावण संकप्पो णाम जट्ठि मुट्ठिकोप्पर - प्पहारेहि गहणामि त्ति चिंतयति । प्रचलमा णस्स त्ति तदवस्यस्सेव कायकि रियमयु जंतस्स फुं ॥ १११ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy