SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [प्रायश्चित्तद्वारम् - एवं प्रणाभोगेण वा सहसक्कारेण वा पडिसेविए वि बंधो ण भवति । जतो भण्णइ - पंचसमितस्स मुणिणो, आसज्ज विराहणा जदि हवेजा। रीयंतस्स गुणवो, सुव्वत्तमबंधो सो उ ॥१०३॥ पंचहि समितीहि समियस्स जयंतस्सेत्यर्थः । मुणिणो साघोः । प्रासज्ज त्ति एरिसमवत्यं पप्ण पाणिविराहणा भवति। रीयंतस्स कायजोगे पवत्तस्स । गुणवतः गुणात्मनः । सुव्वत्तं परिस्फुटं । अबंधनो सो उ। "तु" सद्दो अवधारणे । गया अप्पमायपडिसेवणा ||१०३।। इदाणिं अवसेसानो तिण्णि । एतासि कतरा पुत्वं भासियव्वा ? उच्यते, अल्पतरत्वात् तृतीया वक्तव्या, पच्छा पढमा वितिया य एगट्ठा भणिहिति । सा य पमाय-पडिसेवणा पंचविहा -- कसाय-विकहा-वियडे, इंदिय-णिद्द-पमायपंचविहे । कलुसस्स य णिक्खेवो, चउविधो कोधादि एक्कारो ॥१०४॥ कसायपमादो १, विगहापमादो २, विगडपमादो ३, इंदियपमादो ४, णिहापमादो ५, कलुस्स यत्ति कसायपडिसेवणा गहिता । "च" सद्दामो कसाया चउविहा-कोहो माणो माया लोभो । एतेसि एक्केकस्स णिक्खेवो चउन्विहो दव्वादी कायन्यो। सो य जहा मावस्सते तहा दट्ठय्यो । तत्य कोहं ताव भणामि । कोहादि एक्कारेत्ति । कोहुपत्ती जातं प्रादि काउं एककारस भेदो भवति । ते य एक्कारसभेया - अप्पत्तिए असंखड-णिच्छुभणे उवधिमेव पंतावे । उद्दावण कालुस्से, असंपत्ती चेव संपत्ती ॥१०॥ अप्पत्तियं पच्चामरिसकरणं । असंखडं वाचिगो कलहो । तमुवायं फरेति जेण स गच्छातो णिच्छुभति । उवकरणं वा बाहिं धत्त ति हारावे त्ति वा । पंतावणं ल डादिभिः । उद्दवणं मारणं । कालुस्से कसा उत्पत्ती घेप्पति । अप्पत्तियादि-जाव-पंतावणा प्रसंपत्ति-संपत्तीहिं गुणिया दस । प्रादिकसायउप्पत्तीए सहिता एते एक्कारस ॥१०॥ इमं पच्छित्तं - लहुप्रो य दोसु दोसु अ, गुरुगो लहुगा य दोसु ठाणेसु । दो चतुगुरु दो छल्लहु, अणवठेक्कारसपदासु ॥१०६॥ प्रादिकसाउप्पत्तीए लहुप्रो। अप्पत्तीए प्रसंपत्तीए लहुगो, संपत्तीए मासगुरुं । प्रसंपत्तीए प्रसंखडे मासगुरु, संपत्तीए । णिच्भणे ङ्क, संपत्तीए का। उवकरणस्स हारवणे प्रसंपत्तीए का, संपत्तीए फु। पंतावणस्स पसंपत्तीऐ ईं, संपत्तीए प्रणवटुप्पो । एवं उद्दवणवज्जा एक्कारसपदा ॥१०६।। अहवा एक्कारसपदा प्रादिकसाउप्पत्तीकारणं वज्जेऊण उद्दावणसहिया एक्कारस । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy