SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६१-६५] पीठिका दप्प-कप्पाणं कम्मोवण्णत्थाणं' पुव्वं कप्पियावक्खाणं भणामि । चोदगाह-ततियपाएण "पडिलोमपरूवणता" कहं ? "दप्पिकायाः पूर्व निपातनं कृत्वा कल्पिकाया व्याख्या कहं पूर्वमुच्यते ?" अत्रोच्यते - प्रत्येणं होइ अणुलोमा अर्थ प्रतीत्य कल्पिका एव पूर्व भवतीत्यर्थः । फहमत्येणं होति अणुलोमा ? । भण्णति - अप्पतरमच्चियत्तरं, एगेसिं पुव्व जतण-पडिसेवा । तं दोण्ह चेव जुञ्जति, बहूण पुण अच्चितं अंते ॥१३॥ अप्पत्तर त्ति । अत्रेके प्राचार्या प्राहुर्यदल्पस्वरतरं तत्सर्वं द्वंदे हि पूर्व निपतति, यथा-प्लक्षन्यग्रोधौ । प्रचिततरं ति । अण्णे पुणराहुर्यचितं तत्पूर्व निपतति, यथा-मातापितरौ वासुदेवार्जुनौ इत्यादि । एताणि कारणाणि इच्छमाणा मायरिया पुव्वं जयणपडिसेवणं भणंति । क्यं पुण ब्रम. - तं दोण्ह चेव पच्युद्धं । "तदि" ति अल्पस्वरत्वं अर्चितत्वं वा, "द्वाम्यां चे' ति पदाम्या, युजते घटते इत्यर्थः, न तु बहूनां । चोदक पाह - "बहुप्राण कह" ? उच्यते - बहूण पुण प्रचितं अंते। “बहूनां" पदानां "पुण" सद्दो अवधारणे, “अच्चियं" पदं 'अंते" भवति, यथा भीमार्जुनवासुदेवा । उक्कमकारणाणि अभिहितानि ॥३॥ इदाणि समवतारो दोण्हं वच्चं पुवचियं तु बहूयाण अञ्चित्तं अंते । अप्पं च एत्य वच्चं, जतणा तेणं तु पडिलोमं ॥१४॥ जदा दोपयाणि कप्पिजति दप्पिया कप्पिया य तदा दोण्हं वच्चं पुवच्चियं तु, कप्पियं अच्चियं पदं सं पुव्वं वत्तवमिति । जदा बहू पया कपिज्जति, दप्पो कप्पो पमानो अप्पमातो, तदा बहुआणं अनियं अंते, अंतपदं अप्पमातो, सो पुव्वं वत्तव्यो । अहवा अप्पं च एत्थ वच्चं, तेण वा पुव्वं भणामो। जयणा इति जयणपडिसेवणा। तेण इति कारणेण । पडिलोम इति पच्छाणु पुव्वीत्यर्थः । निश्चयतः इदं कारणं वयमिच्छमाणा कप्पियायाः पूर्व निपातनं कृतवंतः। ण पमादो कातव्यो, जतण-पडिसेवणा अतो पढमं । सा तु अणाभोगेणं, सहसक्कारेण वा होज्जा ॥६॥ जम्हा पव्वयंतस्सेव पढमं अयंमुवदेसो दिजति "अप्रमाद: करणीयः सदा प्रमादजितेन भवितव्यं ।" अतो एतेण च कारणेणं, जयणरडिसेवणाए पुब्विं णिवायं इच्छामो, ण तु प्रप्पसरमच्चियं वा काउं । बंधारणुलोमताए वा अंते अप्पमत्तपडिसेवणा भणिता, प्रत्यतो पुण वक्खाणंतेहिं पढमं वक्खाणिज्जति तेण प्रणुलोमा चेव एसा, मत्थरोण पडिलोमा, सिद्धं अणुलोमक्खाणं । सा अप्पमायपडिसेवणा विहा -प्रणाभोगा हलवतो भ' । "चरिमा तु" एवं चेव पयं विपट्टतरं णिक्खिवति । सा उ प्रणाभोगेणं पच्छद्धं कंठं ॥६॥ प्रणाभोगे सहस्सकारे य दो दारा । प्रणाभोगो णाम अत्यंलविस्मृतिः । १ क्रमोपन्यस्तानाम् । २ गाथा ६० । ३ सहसक्कारापो प्र। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy