SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [प्रायश्चित्तद्वारम् - दप्प-पडिसेवा कप्प-पडिसेवा पमाय-पडिसेवा अप्पमाय-पडिसेवा । जा सा ऽअपमत्त-पडिसेवा सा दुविहा-प्रणाभोगा पाहच्चो य । चरिमा णाम अप्पमत्त-पडिसेवा । एतासि 'कमोवण्णत्थाणं अप्पमत्तादिपहिलोम-परूवणा कायवा। प्रत्येणं पुण एसा चेव अनुलोम-परूवणया। एस अक्खरत्थो ॥६॥ इदाणि वित्थरो भण्णति । चोदकाह - “जति पाणातिपायादि छट्ठाणस्स दव्वादि चउहा पडिसेवा कता तो जा पुव्वं भणिया "दप्पे२ सकारणंमि य दुविहा" सा इयाणि ण घडए, जइ दुहा-चउहा न घडए, अह चउहा--तो दुहा न घडए, एवं पुवावरविरोहो। पन्नवग प्राह - नो न घडए, घटत एव, कथं ? उच्यते - एसेव चतुह पडिसेवणा तु, संखेवतो भवे दुविधा। दप्पो तु जो पमादो, कप्पो पुण अप्पमत्तस्स ॥११॥ एसेव त्ति जा पुव्वभणिता । चउहा चउरो भेया दप्पादिया। तु पूरणे । संखेवो समासो, न वित्थरोत्ति भणियं भवेज । दुहा दुभेया। कहं ? दप्पानो कप्पागो, जो पमानो सो दप्पो, तम्हा एगत्ता एगा दप्पा पडिसेवणा । कप्पो पुण अप्पमत्तस्स । अप्पमातो कप्पो भण्णति । तम्हा एगत्ता एगा कप्पिया पडिसेवणा । एवं दो भण्णंति । __ अहवा कारणकजमवेक्खातो एगत्तं पुहत्तं वा भवति । पपाया दप्पो भवति अप्पमाया कप्पो । एत्थ दिटुंतो भण्णति जहा तंतूमो पडो, तंतुकारणं पडो कज्जं, जम्हा कारणंतरमावण्णा तंतव एव पडो, तम्हा तंतुपडाणं एगत्तं । जम्हा पुण तंतूहिं पडकज्जं ण कति तम्हा अण्णत्तं । एवं पमाददप्पाणं एगत्तं पुहत्तं वा, अप्पमाय-कप्पाण वि एगतं पुहत्तं वा । जो एवं तम्हा पडिसेवणा चउबिहा वा, ण एत्थ दोसो ॥११॥ इयाणि सीसो पुच्छति - "कहं पमानो दप्पो, अप्पमानो वा कप्पो" ? । गुरू भणति सुणसु जहा भवति - ण य सव्वो वि पमत्तो, आवज्जति तध वि सो भवे वधश्रो। जह अप्पमादसहिश्रो, आवण्णो वी अवहओ उ ॥१२॥ प्रतिवातलक्षणो दप्पो। अनुपयोगलक्षण: प्रमादः । णाणातिकारणावेक्ख प्रकप्पसेवणा कप्पो । उवयोगपुवकरणक्रिया लक्खणो अप्रमादः एवं सरूवठितेसु गाहत्थो अवयारिबति । ण इति पडिमेहे । सव्व इति-अपरिसेसे । पमत्तो पमायभावे वटुंतो। आवजति पाणातिवाए । जति वि य सो पमादभावे वट्टमागो पाणातिवायं णावति तहा वि सो णियमा भवे वहो। सीसो पुच्छति - "पाणाइवायं प्रणावणो कहं वहनो ?"। गुरुराह - एत्थ वि मण्णो दिद्रुतो कबति । जह अप्पमाय पच्छद्धं । "जहा" जेणप्पगारेण, "अप्पमायसहियो''अप्पमाययुक्तइत्यर्थः । श्रावणो वि पाणातिवायं अवहगो भवति । भणियं च-"उच्चालियंमि पादे३" - गाहा । "ण य तस्स तष्णिमित्तो" गाहा ॥३०॥३१॥ जहा एस सति पाणातिवाए अप्पमत्तो अवहगो भवति एवं असति पाणातिवाए पमत्तताए वहगो भवति । जसो एवं तम्हा चउहा पडिसेवणा दुविहा भवति दप्पिया कप्पिया य॥२॥ १ क्रमोपन्यस्तानाम् । २ गा० ८८ । ३ मोधनियुक्ति गा० ७४६-५० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy