SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [प्रायश्चित्तद्वारम् - अणाभोगपडिसेवणा सरूवं इमं - अण्णतरपमादेणं, असंप उत्तस्स गोवउत्तस्स । रीयादिसु भूतत्थेसु अवट्टतो होतणाभोगो ॥६६॥ पंचविहस्स पमायस्स इंदिय-कसाय-वियड-णिद्दा-वियहा-सरूवस्स एएसि एगतरेणावि असंपउत्तस्स अयुक्तस्येत्यर्थः. 'णोव उत्तस्स रीयातिसु भूयत्येसु' "नो" इति पडिरोहे, उवउत्तो मनसा दृष्टिना वा, युगांतरपलोगी। रीय त्ति इरियासमिती गहिता, आदि सद्दातो मण्णसमितीतो य । एतासु समितीसु कदाचित् विसरिएणं उव उत्तत्तणं ण कयं होज्जा अप्पकालं सरिते य मिच्छादुक्कडं देति । भूयत्थो णाम विद्यार-विहारसंथार-भिक्खादि संजमसाहिका किरिया भूतत्थो, धावणवग्गणादिको अभूतत्थो, प्रवट्टनो पाणातिवाते । एवं गुणविसिट्ठो होमणा भोगो। अहवा एवं वक्खाणेज्जा, प्रसंप उत्तस्स पाणातिवातेण ईरियादिसमितीण जो भूयत्यो तंभि प्रवट्टतो होतणाभोगो त्ति । सेसं पूर्ववत् । इह प्रणाभोगेण जति पाणातिवायं णावग्णो का पडिसेवणा? उच्यते, जंतं अणुवउत्तभावं पडिसेवति स एव पडिसेवणा इह नायव्वा । गतो अणाभोगो ॥६६॥ इयाणि सहस्सकारो। तस्सिम सरूवं - पुवं अपासिऊणं, छूढे पादमि जं पुणो पासे । ण य तरति णियत्तेउं पादं सहसाकरणमेतं ॥१७॥ पुवमिति पढम चवखुणा थंडिले पाणी पडिलेहेयव्वा, जति दिट्ठा तो वजणं । अपासिऊणं ति जति ण दिट्ठा तंमि थंडिले पाणी। छूढे पायमिति पुवणसियथंडिलायो उक्खित्ते पादे, चक्खुपडिले हिय थंडिलं असंपत्ते अंतरा वट्टमाणे पादे । जं पुणो पासेत्ति “जमि" ति पुनमदिटुं पाणिणं 'पुणो” पच्छा "पस्सेज्ज" चक्खुणा । ण तरति ण सक्के ति-णसणकिरियव्वावारपवियर्ट्स पायं णियत्तेउं । पच्छा दिट्ठ-पाणिणो उवरि णिसितो पायो । तस्स य संघट्टणपरितावणाकिलावणोद्दवणादीया पीडा कता। एसा जा सहस्सकारपडिसेवा । सहस्साकरणमेयं ति सहसाकरणं सहसक्करणं जाणमाणस्स परायत्तस्सेत्यर्थः । “एतमि" ति एवं सरूवं सहसक्कारस्स । इदाणि सहसकारसरूडोवलद्ध पंचसु वि समितीसु णियोतिन्नति । तत्थ पढमा य इरियासमितो भण्णति - दिढे सहस्सकारे, कुलिंगादी जह असिमि विसमे वा। आउत्तो रीयाती, तडि-संकमण उवहि-संथारे ॥८॥ जतिणा असणाति-किरियापवत्तेण अप्पमत्त-ईरिग्रोवतत्तण दिट्ठो पाणी, कायजोगो य पुत्रपयत्तो, ण सक्काइ णियत्तेउं एवं सहसक्कारेण वावादितो कुलिंगी। आदि सद्दातो पंचिदी वि। जहा जेण पगारेण । असी खग्गं । विसमं णिण्णोणतं। उवउत्तो अप्रमत्तः । तहिसंकमणं वा पाउत्तो करेति । तडी नाम छिण्णटंका । उवहिं संथारगं वा उप्पाएंतो। सव्वत्थ पाउत्तो जति वि कुलिंगं वावातेति तहवि प्रबंधको सो भणिो ॥८॥ चोदगाह - "किं वुत्तं कुलिंगी? काणि वा लिंगाणि ? को वा लिंगी?। पण्णवगाह - कुच्छितलिंगकुलिंगी, जस्स व पंचेंदिया असंपुण्णा । लिंगिदियाई अत्ता, लिंगी तो घेप्पते तेहिं ॥६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy