SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ४० सभाष्य-चूणिके निशीथसूत्र [प्रायश्चित्त द्वारम् - तदिति तइयभंगिल्लं । आहुरिति उक्तवंतः । कम्हा कारणा तरमाणं भणंति ? भण्यति-तवस्स मूलं घिती जम्हा ॥४॥ कहं पुण दुविह-संघयणुप्पत्ती भवति ? भण्णति - णामुदया संघयणं, धिती तु मोहस्स उवसमे होति । तहवि सती संघयणे, जा होति धिती ण साहीणे ।।८।। णाम इति छट्ठी मूल-कम्म-पगडी। तस्स बायालीसुत्तरभेदेसु अट्ठमो संघयणभेनो णाम । तस्स पुक्खलुदया पुक्खल-सरीरसंघयणं भवति । घितित्ति घिति-संघयणं । मोहो णाम चउत्था मूलकम्म-पगडी, तस्स खग्रोवसमा धिती भवति । विसेसो परित्तमोहक्खनोवसमा । तत्य विसेसमो णोकसायचरित्तमोहणीयः खप्रोवसमा । तत्थ विसेसमो पर तिखग्रोवसमा । एवं दुविह-संवयणुप्पत्ती भवति । चोदक आह - “जति संघयण-घितीण भिणाणुपत्तीकारणाणि कम्हा तइयभंगो प्रतरमाणगो कजति ?"| पण्णवगाह-जइ विभिण्णाणुप्पत्तीकारणाणि तह वि सति संघयणे, "सति" ति विजमाणे संघयणे, जा इति जारिसी, होति धिती, ण सा संघयण-हीणे भवति, तम्हा तइयभंगो अतरमाणगो। केतीमतेणं पुण तरमाण एव । गग्रो ततियो भंगो ॥८॥ इयाणि च उत्थो चरिमो परिणत-कड,-योगित्ताए भइओ ण सव्वसो अतरो। राती-भत्त-विवजण, पोरिसिमादीहिं जं तरति ॥८६॥ चरिमो चउत्थभंगो। सेसं पुबद्धस्स कंठं । जो षिति-सारीर-संघयण-विहीणो कहं पुण सव्वसो अतरो ण भवति ? उच्यते-राती-भत्तं, जं यस्मात् कारणात्, एवमादि प्रत्याख्यानं, तरति, तम्हा ण सन्यसो प्रतरो। गो चउत्थभंगो पुरिस-पडिसेवगो य॥८६॥ इयाणि णपुसगित्थि-पडिसेवगा भण्णंति - पुरिस-णपुसा एमेव, होंति एमेव होंति इत्थीओ। णवरं पुण कप्पट्ठिता, इत्थीवग्गे ण कातव्वा ।।८७॥ णपुसगा दुविहा - इत्थी-णपुसगा य पुरिस-णपुसगा य । इत्थी-णपुसगा अपव्वावणिजा । जे ते पुरिस-गपुसगा अप्पडिसेविणो छजणा -वद्धिय १, चिप्पिय २, मंत ३, प्रोसहि उवहता, ४, ईसिसत्तो ५, देवसत्तो ६, एते जहा पुरिसा उक्कोस्सगादि-चउसु भंगेसु कप्पट्ठियादि-विकप्पेहिं चिंतिता तह ते वि चितेयव्वा । इत्थियानो वि एवं चेव । णवरं जिणकप्पिया इत्थी ण भवति । वर्गों णाम स्त्रीपक्षः । पडिसेवगो त्ति दारं गतं ।।८७॥ इदाणिं पडिसेवणे ति दारं । तत्थ वयणं "पडिसेवण मूल-उत्तरगुणे य त्ति सा पडिसेवणा दुविहा - दप्पे सकारणमि य, दुविधा पडिसेवणा समासेणं । एक्केक्का वि य दुविधा मूलगुणे उत्तरगुणे य ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy