SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ७८-८४ । पीठिका ३६ दुविहा उक्कोसगा पढमभंगिल्ला । तु सद्दो दुगभेदायधारणे । सो इमो दुभेदो कप्प पकप्पा पुव्व-वक्खाया एव । इदा णिं तरमाणा सण्णासियं पदं समोयरिजति । कप्पे पकप्पे वा द्विता पढम-भंगिल्ला णियमा, तरमाणा कयकिच्चं पदयं । इदाणि कप्प-पकप्पट्टिता पत्तेगसो चितिजति । कप्पट्टिता जिणकप्पिया । तु सद्दो पतेय णियमावधारणे । परिणता सुतेणं वयसा य णियमा । कड-जोगिणो तवे । तरमाणगा ते णियमा। कप्पट्टिता गता ||८०| पकपट्टिता भण्णंति । अो भण्णति - जे पुण ठिता पकप्पे, परिणत-कड-योगि ताइ ते भइता । तरमाणा पुण णियमा, जेण उ उभएण ते बलिया ॥८॥ जे इति णिद्दे से । पुण इति पादपूरणे । पकप्पे थेरकप्पे। परिणय-कड-जोगित्तेण भइया । भय सद्दो पत्तेयं । कहं भतिता? जेणं घेरकप्पिता गीता प्रीता य संति वयसा सोलस-वासातो परतो य संति तम्हा ते भजा । तरमाणा पुण णियमा । कम्हा ? उच्यते, जेण उ उभयेण ते बलिया। उभयं णाम संधयणघितिसामत्यायो य जं तवोकम्म प्राढवेंति तं णित्थरंति । गतो पढमभंगो ।।८।। इयाणि मज्झिमा पुरिसा बितिय-ततिय-भंगिल्ला भण्णति - मज्झा य वितिय-ततिया, नियम पकप्प-द्विता तु णायव्वा । वितिया परिणत-कड-योगितार भइता तरे किंचि ॥२॥ मज्झा इति मज्झिमपुरिसा । बितिय त्ति बितियभंगो। ततिय त्ति ततियभंगो। णियमा इति अवस्सं । णियम-सद्दामो जिणकप्प-वुदासो, पकप्पावधारणं । पकप्पो येरव.प्पो। णायव्वं बोधव्वमिति । तु प्रवधारणे, किमवधारयति ? इम-दोण्ह वि मझिल्लभंगाण सामण्णमभिहियं, विसेसो भणति । बितिया इति बितियभंगिल्ला । परणयत्तण कडजोगित्तेण य भइया पूर्ववत् । तरे किंचि त्ति तरति शक्नोति, किंचिदिति स्वल्पतरमिति ॥२॥ कहमप्पतरमिति भण्णति - संघयणेण तु जुत्तो, अदढ-धिति ण खलु सव्यसो अतरो। देहस्सेव तु स गुणो, ण भजति जेण अप्पेण ॥३॥ संघयणेण य जुत्तो संपण्णो इत्यर्थः । अदढ-घिई धितिविरहितः । ण इति पडिसेहे । खलु अवधारणे। सव्वसो सर्व प्रकारेण । प्रकर: असमर्थः, द्विप्रतिषेधः प्रकृतिं गमयति तरत्येवेत्यर्थः । कहं घिति-विरहितो तरो ? भण्णति, देहस्सेव उ स गुणो “देहं" सरीरं, "गुणो" उवगारो। णगारो पडिसेहे । भजति विसायमुवगच्छति । जेण यस्मात्कारणात् । प्रप्पेणं स्तोकेनेत्यर्थः । गतो बितियभंगो ॥३॥ इयाणिं ततिओ ततिरो धिति-संपण्णो, परिणय-कडयोगिता वि सो भइतो। एगे पुण तरमाणं, तमाहु मूलं धिती जम्हा ॥४॥ ततिम्रो ति ततिय-भंगो । घिति-संपण्णो धृति-युक्तः, संघयण-विरहितः । प्रविसहा किंचि तरति पिति-संपण्णत्वात् । पुव्वद्धस्स सेसं कंठं। एगेत्ति एगे पायरिया। पुण विसेसणे । तरमाणं ति समत्वं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy