SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्र [प्रायश्चित्तवारम् - m एसा भद्दबाहुसामि-कता गाहा । पडिसेवग-पुरिसा तिविहा उक्कोस-मज्झिम जहण्णा । एते वक्खमाणसरुवा । जे ते उक्कोसादि से चतुव्विहा होति । कह ? उच्यते, भंग-विगप्पेण । सा य भंग-रयण-गाहा इमा - संघयणे संपण्णा, धिति-संपण्णा य होति तरमाणा । पेसेसु होति भयणा, संघयण-धितीए इतरे य ॥७॥ संघयणे संपण्णा धिति-संपण्णा य होंति, एस पढम भंगो । तरमाण ति सण्णासितं नि ?उ । भणिताउ जमणं तं सेस होति । पढमभंगो भगितो, सेसा तिणि भंगा। तेसु भयणा णाम सेवत्थे । कि qण तं भज्ज? संघयणं ति। बितिय भंग संघयणेण भय । घिति-वज्जियं कुरु । सो य इमो-संघयण-संपण्णो णो धिति-संपण्णो बितीय त्ति । ततिय भगो घिईए भज्जो, णो संघयणभज्जो । सो य इमो--णो संघयण-संपण्णो जिति-संपण्णो। इयरे त्ति इयरा णाम संघयण-धितिरहिता | सो चउत्थो भंगो । इमो-जो संघयण-संपण्णा णो धिति-संपण्णा । एवं एते भंगा रतिता।।७।। चोदग प्राह - जति उक्कोसादिपुरिस-तिगं तो भंग-विगप्पिया चउरो ण भवंति । अह चउरो तिगण भवति । पण्णवग आह -. जे इमे भंग-विगप्पिया चउरो एते चेव, ततो भणंति । कहं ? भण्णति - पुरिसा तिविहा संघषण. धितिजुत्ता तत्थ होंति उक्कोसा । एगतरजुत्ता मज्झा, दोहिं विजुत्ता जहण्णा उ ॥७६।। पढम-भंगिल्ला उक्कोसा । सेसं पुत्र द्धस्स कंठं । एगतरजुत्ता णाम द्वितीय-ततियभंगा । ते दो वि मज्झा भवंति । दोहि वि विजुत्ता णाम संघयण-पितीहि । एस चउत्थभंगो। एए जहाणा भवंति । एवं चउरो वि तपो भवति । जे ते भंगविगप्पिया चउरो पुरिसा ते अणेण पच्छद्ध-भिहिएण चउविकप्पेण चितियव्वा ।।७६॥ २कप्पट्टिता णाम जहाभिहिए कप्पे ट्ठिता कप्पट्ठिता। ते य जिणकप्पिया तप्पडिवक्खा पकप्पट्ठिता। पकप्पणा पकप्पो भेद इत्यर्थः । तंमि ट्ठिता पकप्पट्ठिता। अववादसहिते कप्पे ट्ठिय त्ति भणियं भवति । परिणता णाम सुतेग वएण य वत्ता, तप्पडिवक्खा णाम अपरिणता । कडजोगी णाम चउत्थादि तवे कतजोगा, तप्पडिवक्खा अकडजोगी । तरमाणा णाम जे जं तवो कम्म पाढवेंति तं विनित्थरंति तप्पडिवक्खा अतरमाणा। पच्छद्ध-सरुवं वक्खायं ॥७७।। इयाणि चउभंग-विगप्पिया पुरिसा कप्पट्ठितादिसु चितिज्जति - अतो भण्णति - उक्कोसगा तु दुविहा, कप्प-पकप्पट्टिता व होज्जाहि । कप्पट्ठिता तु णियमा, परिणत-कट-योगितरमाणा ॥८॥ १ उत्तरार्धार्थ विलोकय गा. ७६ चूणि । २ गा. ७७ उत्तरा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy