SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ भाग्यगाथा ७२-७७ ] सीसों पुच्छति - "कुसला कुसलभावजुत्तस्स किं भवति" ? गुरू भणति - "कुसलेण" पच्छद्ध ं । कप्पो कत्तध्वं । दप्पो प्रकत्तव्वं । सेसं कंठं ॥७४॥ एवं पडि सेवण - सिद्धीनो पडिसेवग पडिसेविव्वाण विसिद्धी । पीठिका एवं तिसु वि सिद्धंसु चोदक ग्रह "भगवं" ! जहा घडादि-वत्थूणुत्पत्ति काले कता-करण - कज्जाणमच्चत भिष्णता दीसति किमिहं पडिसेवग पडि सेवणा-पडिसेवियव्वाण भिण्णयत्ति" । पण्णवग ग्रह - सिया एगत्तं सियप्रण्णत्तं । कहं ? भण्णति णाणी ण विजा णाणं णेयं पुण तेसऽणण्णमण्णं वा । णाणत्तं, भइतं पुण सेवितव्वेणं ॥ ७५|| इंय दोण्ह व ज्ञानमस्यास्तीति ज्ञानी । ण इति पडिसेहे । बिना ऋते अभावादित्यर्थः । ज्ञायते श्रनेनेति ज्ञानं । ज्ञानी ज्ञानमंतरेण न भवत्येवेत्यर्थः । ज्ञायते इति ज्ञेयं ज्ञान विषय इत्यर्थः । पुण विसेसणे । किं विसेसयति ? इमं, "तेसण्णमणं वा " । तेषामिति ज्ञानि ज्ञानयो:, "अणण्ण" अभिण्णं अपृथगित्यर्थ: "अण्णं" भिष्णं पृथगित्यर्थः, "वा" पूरणे समुच्चये वा । चोयगाह - " कहं" ? उच्यते, जया णाणी णाणेण णाणादियाण पज्जाए चितेति तदा तिण्ह वि एगत्तं धम्मादिपरपज्ञाय चिंतणे प्रणण्णत्त । अहवा, भिणे अभिण्णे वा णेये उवउत्तस्स उवयोगा श्रणणणं गेयं । अणुवउत्तस्स प्रष्णं । एष दृष्टान्तः । इयाणि विनियोजना । इय एवं । दोण्ह त्ति पडिसेवग पडिसेवणाणं । णाणाभावो णाणत्त, न णाणत्त' श्रणाणत्त, एगत्तमिति वृत्तं भवति । भइयं भज्जं सिए एगत्तं सिय प्रण्णत्तं ति वृत्तं भवति । पुण भरणीय-सद्दावधारणत्थे । सेवियध्वं णाम जं उवभुज्जति, तेण य सह पडिसेवग पडिसेवणाण य एगत्तं भणिज्जं । कहं ? उच्यते, यदा कर -कम्भं करोति तदा तिण्ह वि एगत्त, जदा बाहिर-वत्युं पलंबाति पडिसेवति तदा श्रष्ण्णत्तं । ३७ ग्रहवा, जं पडिसेवति तब्भावपरिणते एगतं, जं पुण गो सेवति तंमि अपरिणयत्तानो प्रणतं ॥७५॥ समासतोऽभिहिय पडिसेवगादि-तय-सरूवस्स वित्थर-निमित्तं णिक्खेवो वण्णासो कज्जति पडिसेवी उसाधू, पडिसेवण मूल- उत्तरगुणे य । पडिसेवियन्वयं खलु दव्वादि चतुव्विधं होति ||७६ || दार-गाहा, तत्थ पडिसेवगो त्ति दारं । पडिसेवणं पडिसेवयती ति पडिसेवगो, सो य साहू । तु सद्दो साहु श्रवधारणे पूरणे वा । तस्स य पडिमेवगस्सिमे भेदा । पुरिसा णपुंसंगा इत्थी । तत्थ पुरिसे ताव भणामि - Jain Education International पुरिसा उक्कोस - मज्झिम, जहण्णया ते चउव्विधा होंति । कपट्टिता परिणता, कडयोगी चेव तरमाणा ॥७७॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy