________________
३६
सभाष्य-चूर्णिके निशीयसूत्रे सीसो पुच्छति – “एयं पुण पच्छित्तं किं पुण पडिसेविणो अपडिसेविणो ? जह पडिसेविणो तो जुत्तं, अह अपडिसेविणो तो सव्वे साहू सपायच्छित्ता। सपायच्छित्तिणो य चरण असुद्धत्तं, चरणासुदीमो य प्रमोक्खो, दिक्खादि णिरत्थया।"
गुरु भणइ
तं अइपसंग-दोसा, णिसेघते होति ण तु असेविस्स ।
पडिसेवए य सिद्ध, कत्तादिव सिज्मए तितयं ॥७२॥ ___ तदिति पूर्वप्रकृतापेक्षं। अति प्रत्यर्थभावे, प्रसंगो णाम अवशस्यानिष्टप्राप्तिः । जस्स अपडिसेवंतस्स पच्छित्तं तस्सेसो अतिप्पसंगदोसो भवति । वयं पुण णिसेवतो इच्छामो णो अणिसेवमो।
अहवा, तं पच्छित्तं, प्रति अच्चत्ये, पसंगो पाणादिवायादिसु दूसिज्जति जेण स दोसो, प्रतिपसंग एव दोसो प्रतिपसंगदोसो। तेण प्रतिपसंगदोसेण दुट्ठो। णिसेवति त्ति पाचरतीत्यर्थः । होति भवति । प्रायश्चित्तमिति वाक्यशेषः । ण पडिसेहे । तु अवधारणे । असेविस्स प्रणाचरतः । तु सहावधारणा अपडिसेविणो न भवत्येव । पडिसेविणो वि णिच्छियं भवति । जो य पडिसेवेति सो य पडिसेवगो। तमि सिद्ध पडिसेवणा पडिसेवितव्वं च सिद्ध भवति । स्यान्मतिः "कहं पुण. पडिसेवगसिद्धीमो पडिसेवणा पडिसेवियव्वाण सिद्धी ?" एत्थ दिटुंतो भण्णति । “कत्तादिव सिज्झते तितयं” । जो करेति सो कत्ता आदी जेसि ताणिमाणि कत्तादीणि, ताणि य करण-कज्जाणि, जहा कर्तरि सिद्ध कत्ता-करण-कज्जाणि सिद्धाणि भवंति । कहं ? उच्यते, स कत्ता तक्करणेहि पयत्तं कुर्वाणो तदत्थं कज्जमभिणिप्फायति । इव उवम्मे । एवं जहा पडिसेवणाए पडिसेवियध्वेण य पडिसेवगो भवति, तस्सिद्धीओ ताणि वि सिद्धाणि। एवं सिज्झते तितयं । तितयं णाम पडिसेवगादि ॥१२॥ तंचिमं
पडिसेवतो तु पडिसेवणा य पडिसेवितव्वयं चेव ।
एतेसिं तिण्हं पि, पत्तेय परूवणं वोच्छं ॥७३॥ पत्तेयमिति पुढो .पुढो । पगरिसेण रूवणं परूवणं स्वरूपकथनमित्यर्थः । सेसं कंठं ॥७३।। एत्थ कमुद्दिवाणं पुव्वं पडिसेवणा पदं भणामि ? किमुक्कमे कारणं ? मणति-पडिसेवणामंतरेण पडिसेवगो ण भवति त्ति कारणं । अतो पडिसेवणा भण्णति -
पडिसेवणा तु भावो, सो पुण कुसलो व होज्ज अकुसलो वा ।
कुसलेण होति कप्पो, अकुसल-पडिसेवणा दप्पो ॥७४|| पडिसेवणं पडिसेवणा। चोदक आह “सा कि किरिया भावो" ?
पण्णवग प्राह ण किरिया भावो। तु सद्दी भावावधारणे । सो इति भावः । पुण दिसेसगे। कि विसेसयति ? इम-कुसलो व होज्ज अकुसलो व होज्ज । "कुसलो" नाम प्रधान : कर्मक्षपणसमर्थ इत्यर्थः । "अकुसलो" नाम अप्रधान: बंधाय संसारायेत्यर्थः । वा समुच्चये पायपूरणे वा । कुसलाकुसलभावगुण-दोसप्ररूपापनार्थ भण्णति । कुसलेण होति पच्छद्ध।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org