SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६९-७१] पीठिका ३५ खयोवसमो य । “जेण" ति करणभूतेण तं णिसीह भणति । तंचिमं प्रज्झयणं । जम्हा जहुत्तं मायरमाणस्स अट्ठविह-कम्मगंठी' वियारा-इति । तेणिमं णिसीहं । चोदगाह - जइ कम्मक्खवणसामत्याप्रो इमं णिसीहं एवं सबझयणाणं णिसीइत्तं भवतु ? - गुरु भणति -- प्राम. किं पुण "प्रविसेसे वि" ति सव्वज्झयण-कम्मक्खवणस्स सामत्याविसेसा इह अग्झयणे विसेसो। विसेसो णाम भेषो। को पुण विसेसो ? इमो सुति पिजं णेति अण्णेसिं । सुतिं सवणं सोइंदिउवलद्धी जम्हा कारणा, ण इति पडिसेहे. एति प्रागच्छति प्राप्नोतीत्यर्थः, प्रणेसि ति प्रगीत-अइपरिणामापरिणामगाणं ति वक्कसेसं । किं पुण कारणं तेसिमं सुई णागच्छति ? सुण --- इदमज्झयणं अक्वायबहुलं, ते य अगीयत्थादि दोसजुत्तत्ता विणसेज्ज तेण णागच्छति । "अवि" पदत्थसंभावणे । कि संभावयति ? जति अगीयाण अण्णस हु-परायवत्तयंताण वि सवणं पि ण भवति कमो उद्देसवायणत्य-सवणाणि, एवं सम्भावयति । अहवण्णहा गाहा समवतारिज्जति । अप्पगास-णिसीह-सह-सामण्णवक्खाणाश्रो सीसो पुच्छति-लोगुत्तर-लोगणिसीहाण को पडिविसेसो ? उच्यते 'प्रट्ठविह कम्म-पंको" गाहा। अक्सरत्यो सो चेव! उवसंहारो इमो । जइ वि लोइगारण्णगामादीणि णिमीहाणि तहवि कम्मक्खवणसमत्थाणि ण भवंतीति प्रविसेसे विसेसो भणितो। किं च ताणि गिहत्थ-पासंडीण सुतिमागच्छंति इमं पुण सुति पि जण एति प्रणेसि । प्रणे गिहत्थ अण्णतित्थिया अवि सपक्खागीय-पासंडीण वि । प्रायारादि-णिवखेव-दार-गाहागता बितिय-गाहाए य आयारमादियाई ति गतं ॥७०॥ इति श्री निशीथभाष्ये पीठिकायां पंचमं निशीथनामद्वारं समाप्तम् ॥५॥ इदाणि पायच्छित्ते अहिकारो नि छटुं दारं । ' तं च पच्छित्तं एवं भवति - ___ आयारे चउसु य, चूलियासु उवएस वितहकारिस्स । पच्छित्त मिहज्झयणे, भणियं अण्णेसु य पदेसु ॥७१।। प्रायारो णव-बंभचेरमइयो । चउसु य ग्राइल्ल-चूलासु पिंडेसणादि-विमोत्तावसाणासु । एएसु य जो उवदेसो। उवदिस्सइ ति उवदेसो क्रियेत्यर्थः । सो य पडिलेहणा-पप्फोडणाति । तं वितहं विवरीयं, करेंतस्स आयरेंतस्सेत्यर्थः । पावं च्छिंदतीति पच्छित्तं । इह पकप्पज्झयणे । वुत्तं निर्दिष्टमित्यर्थः । कि इहज्झयणे केवले पच्छित्तं वुत्तं ? नेत्युच्यते, अण्णेसु य पदेसु अन्नपयाणि कप्पववहाराईणि तेसु वि वुत्तं । अहवा वितहकारि ति अणायारो गहिरो । किं प्रणायारे एव केवले पच्छित्तं हवइ ? नेत्युच्यते, अन्नेसु य पएसु-अइक्कमो, वइक्कमो, अइयारो एएसु' वि पच्छित्तं वृत्त । अहवा किमायार एव सचूले वितहकारिस्स केवलं पच्छित्तं वुत्तं ? नेत्युच्यते, अन्नेसु य पदेसू' अण्णपदा सूयकडादरो पया तेसु वि वितहकारिस्स पच्छित्तं वुत्तं । "च" पूरणे ॥७॥ १ विद्रावति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy