SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसूत्रे [निशीषढारम् - जलंतानो एगपदेसि प्राते सेढीए, एत्थ तमुक्काए समुट्ठिते सत्तरस-एकवीसे जोयणसते उड्डे उप्पतित्ता ततो पच्छा वित्थरमाणे वित्थरमाणे सोहम्मीसारण-सणंकुमार-माहिंदे चत्तारि वि कप्पे प्रावरित्ता णं चिट्ठति, उड्ड पि णं जाव बंभलोए कप्पे रिट्ठविमाणपत्थडे संपत्ते, एत्थ तमुकाए णिट्ठिते । तमुकाए णं भंते ! किं संठिते पण्णते ? गोयमा ! अहे "मल्लग" संठिते, उप्पिं "कुक्कुडपंजर" संठाणसंठिते ।" णिरया इति णरगा । ते य सीमंतगादिए। कण्ह-तमु-णिरता अप्पगासित्ता खेत्त-णिसीहं भवति । खेत्त-णिसीहं गतं । इदाणिं काल-णिसीहं - काल-णिसीहं-रात्रिः । गतं काल-णिसीहं। इदाणि भाव-णिसीहं - भवणं भावः । णिसीहमप्पगासं । भाव एव णिसीहं भाव-णिसीहं । तं दुविहं-आगमनो णोमागममो य । प्रागमओ जाणए उवलत्ते । गोमागमतो इमं चेव पकप्पज्झयणं । जेण सुत्तत्य-तदुभएहि अप्पगासं । एवं अवधारणे इति ॥६८॥ निशीथ इति कोऽर्थ : । निशीथसद्द-पट्ठीकरणत्थं' वा भण्णति । निशीथ इति - जं होति अपगासं, तं तु णिसीहं ति लोगसंसिद्ध। जं अप्पगासधम्म, अण्णं पि तयं निसीधं ति ॥६६।। जमिति अणिदिटुं । होति भवति । प्रप्पगासमिति अंधकारं। जकारगिद्देसे तगारो होइ । सहस्स अवहारणत्थे तुगारो । अप्पगासवयंणस्स णिष्णयत्थे णिसीहं ति । लोगे वि सिद्ध णिसीहं अप्पगासं । जहा कोइ पावासिनो परोसे प्रागो, परेण बितिए दिणे पुच्छिो "कल्ले कं वेलमागप्रो सि ?" भणति 'णिसीहे" त्ति रात्रावित्यर्थः । न केवलं लकसिद्धमप्पगासं णिसोहं, जं अप्पगासधम्म अन्नं पितं णिसीहं। अक्खरत्यो कंठो । उदाहरणं-जहा लोइया रहस्ससुत्ता विज्जा मंता जोगा य अपरिणयाणं ण पगासिज्जति ।।६६।। अहवा दव्व-खेत्त-काल-भाव-णिसीहा अण्णहा वक्खाणिज्जंति । दव्व-णिसीहं जाणग-भव-सरीरातिरित्तं कतक-फलं, जम्हा तेण कलुसुदए पक्खित्तेण मलो णिसीयति, उदगादवगच्छतीत्यर्थः, तम्हा तं चेव कतकफलं दव्व-णिसीहं । खेत्त-णिसीहं बहिद्दीवसमुद्दादिलोगा य, जम्हा ते पप्प २जिय-पुग्गलाणं तदभावो अवगच्छति । काल-णिसीहं प्रहो, तं पप्प राती-तमस्स णिसीयणं भवति । भाव-णिसीह - अट्ठविह कम्म-पंको, णिसीयते जेण तं णिसीधं ति । अविसेसे वि विसेसो, सुई पि जं गेइ अण्णेसि ।।७०।। अट्ट त्ति संख्या । विहो मेरो । क्रियते इति कर्म । पंको दव्वे भावे य । दवे उदगचलणी । भावे णाणावरणातीणि पंको । सो भाव-पंको णिसीयते जेण । तस्स भाव-पंकस्स णिसीयणा तिविहा-खो, उवसमो, १ स्पीकरण.र्थम । २ जीव-पद्गलानाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy