________________
भाष्यगाथा ६३-६८]
पीठिका बारस-मास-प्पमाण-वरिसाम्रो प्रहियो मासो अहिमासयो अहिववियरिसे भवति । सो य अधिकत्वात् कालचूला भवति । तु सद्दो ऽ थप्पदरिसणाण केवलं अधिको कालो कालचूला भवति, अन्ते वि वट्टमाणो कालो कालचूला एव भवति । एवं जहा प्रोसप्पिणीए अंते अतिदूसमा । एसा प्रोसप्पिणी कालस्स चूला भवति । काल-चूला गता।
इयाणि भाव-चूला । भवणं भाव: पर्याय इत्यर्थः । तस्स चूला भाव-चूला । सा य दुविहाआगमनो य णोप्रागमप्रो य, प्रागमो जाणए उवउत्ते। णोपागमयो य इमा चेव । तु सद्दो खग्रोवसमभावविसेमणे दृटुन्यो । इमा इति पकप्पज्झयणचूला। एव सद्दोवधारणे। चूलेगट्ठिता चूल ति वा विभूसणं ति वा सिहरं ति वा एते एगट्ठा । चूल त्ति दारं गयं ॥६६॥ ।
इति श्री निशीथभाष्ये पीठिकायां चतुर्थ चूलानामद्वारं समाप्तम् ।।४।।
इदाणिं णिसीहं ति दारं -
णामं ठवण-णिसीहं, दव्वे खेत्ते य काल-भावे य ।
एसो उ णि मीहस्स, णिक्खयो छव्विहो होइ ॥६॥ कंठा । णाम-ठवणा गता ॥६७।। दव्व-णिसीहं दुविधं, प्रागमो णोप्रागमो य । आगमनो जाणए प्रणुवउत्ते । णोप्रागमतो जाणग-भव-सरीर-वइरित्तं । तंचिम ।
दव्य-णिसीहं कतगादिएसु खेत्तं तु कण्ह-तमु-णिरया ।
कालंमि होति रत्ती, भाव-णिसीधं तिमं चेव ॥६॥ द्रवतीति द्रव्यं । णिमीहमप्रकाशं । कतको णाम रुक्खो तस्स फलं । तं कलुसोदगे पक्खिप्पइ । तमो कलुसं हेहा ठायति । तं दव-गिसीहं । सच्छं उरि तं अनिसीहं । गयं दव्व-निसीहं ।
खेत्त-निसीहं । खेत्तमागासं । तु पूरणे । कण्ह इति कण्हरातीमो। ता अणेण भगवईसुत्ताणुसारेण णेय । "कति णं भंते कण्हराईनो पण्णत्तायो ? गोयमा ! अट्ठ कण्हराईनो पण्णत्तायो । कहि णं भंते तायो अटुं कण्हरातीग्रो पण्णत्ताप्रो?
गोयमा ! उप्पिं सणंकुमार-माहिंदाणं कप्पाणं, हेट्टि बंभलोगे कप्पे रिटे विमाणे पत्थडे । एत्थ णं अक्खाडग-समचउरंस-संठाणसंठियो अट्ठ कण्हराइनो पण्णत्तानो।"
“तमु ति तमुक्कायो। सो य दवप्रो पाउक्काओ। सोय ऽणेण भगवतिसुत्ताणुसारेण णेप्रो।" “तमुक्काए णं भंते ! कहिं समुट्ठिए कहिं णिट्ठिए ?
गोयमा ! जंबुद्दीवस्स दीवस्स बहिया तिरियमसंखेज्जदीवसमुद्दे वीतिवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लाप्रो वेइयंताग्रो अरुणोदयं समुद्दबायालीसंजोयणसहस्साइंप्रोगाहित्ता उवरिल्लाओ
१ स्पष्टीकरणार्थम् । २ विवाह पण्ण० शत० ६ उद्दे० ५ । ३ विवाह पण्ण० शत० ६ उद्दे० ५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org