SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४७-५२] पीठिका बालं असंजयस्स असंजमवीरियं । पंडितं संजतस्स संजमवींरियं । बालं-पंडियवीरियं सावगस्स संजमासंजमवीरियं । करणवीरियं क्रियावीर्य घटकरणक्रियावीर्य पटकरणक्रियावीरियं । एवं जत्थ जत्थ उठाणकम्मबलसत्ती भवति तत्थ तत्थ करणवीरियं अहवा-करणवीरियं मणोवाक्कायकरणवीरियं । जो संसारीजीवो अप्पज्जत्तगो ठाणादिसत्तिसंजुत्तो तस्स तं लक्विीरियं भण्णति । तं च जहा भयवं तिसलाए एगदेसेण कुविखं चालियाइतो। च सद्दो समुच्चये । एवं पंचविह्वीरियवक्खाणेण सव्वाणुवादिवीरियं खावियं भवति । तम्हा एवं भण्णति “णहु वीरियपरिहीणो पवत्तते णाणमादीसु” । जनो य एवं ततो सब्वेसुऽहीकारो। सेसं कंठं । पायारेत्ति मूलदारं गतं ।।४।। इति श्री निशीथभाष्ये पीठिकायां प्राचारनाम प्रथमं द्वारं समाप्तम् ॥१॥ -- इदाणिं अग्गे त्ति दारं दसभेदं भण्णति - दब्बोग्गहणग आएस, काल-कम-गणण-संचए भावे। अग्गं भावो तु पहाण-बहुय उपचारतो तिविधं ॥४६॥ णाम-ठवणासो गतामो। दव्वग्गं दुविहं प्रागमनो णोप्रागमो य । प्रागमो जाणए अणुषउत्ते, णोप्रागमओ जाणगसरीरं भवसरीरं जाणगभव्वसरीरवइरित्तं तिविहं । तं च इमं - तिविहं पुण दव्वग्गं, सचित्तं मीसगं च अच्चित्तं । रुक्खग्गदेसअवचितउवचित तस्सेव कुंतग्गे ॥५०॥ तिविहं ति तिभेयं । पुण सद्दो दव्वगावधारणत्थं । सचित्तं मीसगं च प्रचित्तं । पच्छद्धेण जहासंखं उदाहरणा । सचित्ते वृक्षाग्रं । मीसे देसोवचियं णाम देसो सचित्तो अवचियं णाम देसो प्रचित्तो, जहा सीयग्गी ईसिदड्डभित्तरुवखग्गं वा । प्रचित्तं कुता। दव्वगं गतं ॥५२॥ इदाणि प्रोगाहणग्गं - अोगाहणग्ग सासतणगाण, उस्सतचउत्थभागो उ । मंदरविवज्जिताणं, जं वोगाढं तु जावतीतियं ॥५१॥ प्रवगाहणमवगाह अधस्तात्प्रवेश इत्यर्थः । तस्सगं अवगाहणग्गं । शश्वद्भवंतीति शाश्वताः । णगा पव्वता । ते य जे जंबुद्दीवे वेयड्डाइणो ते घेणंति, ण सेसदी वेसु । तेसि उस्सयचउत्थभागो अवगाहो भवति । जहा वेयड्वस्स पणवीसजोयणाणुस्सयो तेसिं चउत्थभागेण छजोयणाणि सपादा तस्स चेवावगाहो भवति । सो अवगाहो वेयड्डस्स भवति । एवं सेसाण वि णेयं मंदरो मेरु तं वज्जेऊण। एवं चउभागावगाहलक्खणं भणितं । तस्स उ सहस्समेवावगाहो। जं वा अणिदिद्वस्स वत्थुणो जावतियं प्रोगाढं । तस्स अग प्रोगाहणग्गं दृढव्वं । गयं प्रोगाहणग्गं ।।५।। अंजणग-दहिमुखाणं, कुंडल-रुयगं च मंदराणं च । श्रोगाहो उ सहस्सं, सेसा पादं समोगाढा ॥५२॥ ( अस्याश्चूणिर्नास्ति )। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy