________________
भाष्यगाथा ]
पीठिका
अहवा
जेट्ठामूलंमि मासंमि, मारुयो सुहसीयलो। तेण मे भज्जते अंगं, जायं सरणतो भयं ।।१७।।
पंचमो भणइ ।
जाव वुत्थं सुहं वुत्थं, पायवे निरुवद्दवे । मूलाग्रो उट्ठिया वल्ली, जायं सरणपो भयं ॥१८॥
छट्ठो भणति ।
जत्थ राया सयं चोरो, भंडियो य पुरोहियो। दिसं भय णायरया, जायं सरणपो भयं ।।१६।।
अहवा -
अभंतरगा खुभिया, पेल्लंति बाहिरा जणा।
दिसं भयह मायंगा, जायं सरणतो भयं ।।२०।। अहवा -
अचिरुग्गए य सूरिये, चेइयथूभगए य वायसे । भित्तीगयए य प्रायवे, सहि सुहित्ते जणे ण बुज्झति ।।२१।। सयमेव उ अंमए लवे, मा हु विमाणय जक्खमागयं । जक्खाहडए य तायए, अण्णंदाणि विमग्ग तातयं ।।२२।। ‘णवमासाकुच्छिघालिए, सयं मुत्तपुलीसगोलिए।
धूलियाए मे हडे भत्ता, जायं सरणतो भयं ॥२३॥ एवं सव्वाभरणाणि घेत्तूण पयायो । अंतरा य संजती विउठवणं । तं दळूण भगति ,
कडते य ते कुडलए य ते, अंजि अक्खि तिलए य ते कए ।
पवयणस्स उड्डाहकारि ते, दुट्ठा सेहि कत्तो सि आगता ॥२४॥ सा य पडिभणति ।
समणो य सि संजतो य सि, बंभयारी समलेटठुकंचणो।
वेहारू य वायग्रो य, ते जेट्टज किं ते पडिगाहते ॥२५॥ पुणरवि पयायो । रागरूवखंवावारविउठवणं । पडिबुद्धो य । जहा तेण देवेण तस्स आसाढभूतिम्म थिरीकरणं कतं एवं जहासत्तिमो थिरीकरणं कायव्वं । वच्छल्ले वइरो दिद्रुतो।
भगवं वइरसामी उत्तरावहं गमो । तत्थ य दुन्भिवखं जायं। पंथा वोच्छिण्णा । ताहे मंघो उवागमो। णित्यारेहि त्ति । ताहे पडविज्जा प्रावाहिता । संघो चडियो। उप्पतितो। सेज्जायगे य चारीए गतो। पासति । चिंतेइ य कोइ विणासो भविस्सति जेण संघो जाति । इलएण टिहलि छिदित्ता भणति । भगव साहमिमो ति । ताहे भगवया वि लइतो, इमं सुत्तं सरंतेण -
१ मुरिकया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org