SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ] पीठिका अहवा जेट्ठामूलंमि मासंमि, मारुयो सुहसीयलो। तेण मे भज्जते अंगं, जायं सरणतो भयं ।।१७।। पंचमो भणइ । जाव वुत्थं सुहं वुत्थं, पायवे निरुवद्दवे । मूलाग्रो उट्ठिया वल्ली, जायं सरणपो भयं ॥१८॥ छट्ठो भणति । जत्थ राया सयं चोरो, भंडियो य पुरोहियो। दिसं भय णायरया, जायं सरणपो भयं ।।१६।। अहवा - अभंतरगा खुभिया, पेल्लंति बाहिरा जणा। दिसं भयह मायंगा, जायं सरणतो भयं ।।२०।। अहवा - अचिरुग्गए य सूरिये, चेइयथूभगए य वायसे । भित्तीगयए य प्रायवे, सहि सुहित्ते जणे ण बुज्झति ।।२१।। सयमेव उ अंमए लवे, मा हु विमाणय जक्खमागयं । जक्खाहडए य तायए, अण्णंदाणि विमग्ग तातयं ।।२२।। ‘णवमासाकुच्छिघालिए, सयं मुत्तपुलीसगोलिए। धूलियाए मे हडे भत्ता, जायं सरणतो भयं ॥२३॥ एवं सव्वाभरणाणि घेत्तूण पयायो । अंतरा य संजती विउठवणं । तं दळूण भगति , कडते य ते कुडलए य ते, अंजि अक्खि तिलए य ते कए । पवयणस्स उड्डाहकारि ते, दुट्ठा सेहि कत्तो सि आगता ॥२४॥ सा य पडिभणति । समणो य सि संजतो य सि, बंभयारी समलेटठुकंचणो। वेहारू य वायग्रो य, ते जेट्टज किं ते पडिगाहते ॥२५॥ पुणरवि पयायो । रागरूवखंवावारविउठवणं । पडिबुद्धो य । जहा तेण देवेण तस्स आसाढभूतिम्म थिरीकरणं कतं एवं जहासत्तिमो थिरीकरणं कायव्वं । वच्छल्ले वइरो दिद्रुतो। भगवं वइरसामी उत्तरावहं गमो । तत्थ य दुन्भिवखं जायं। पंथा वोच्छिण्णा । ताहे मंघो उवागमो। णित्यारेहि त्ति । ताहे पडविज्जा प्रावाहिता । संघो चडियो। उप्पतितो। सेज्जायगे य चारीए गतो। पासति । चिंतेइ य कोइ विणासो भविस्सति जेण संघो जाति । इलएण टिहलि छिदित्ता भणति । भगव साहमिमो ति । ताहे भगवया वि लइतो, इमं सुत्तं सरंतेण - १ मुरिकया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy