SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे सूलसा साविगा अमूढदिद्वित्ते उदाहरणं भण्णति । भगवं चंपाए गयरीए समोसरियो। भगवया य भवियं थिरीकरणत्थं अम्मडो परिव्वायगो रायगिहं गच्छं तो भणियो-सलसं मम वयणा पुच्छेज्जसि । सो चितेति पुण्णमंतिया सा, जं परहा पुच्छति। तेण परिक्खणा-णिमित्तं भत्तं मग्गिता। अलभमागेण बहणि रूवाणि काऊण मम्गिता। ण दिगं, भणति य-परं, अणुकंपाए देमि ण ते पत्तबुद्धीए । तेण भणियं जति पत्तबुद्धीए देहि । सा भणति ण देमि । पुणो पउमासणं विउव्वियं । सा भणति जइवि सि सक्खा बंभगो तहावि ते ण देमि पत्त बुद्धीए । तमो तेण उवसंवारियं । सम्भावं च से कहियं । ण दिट्ठीमोहो सुलसाए जानो। एवं सामूढदिट्ठिणा होयव्वं । सेणियो उववूहणाए दिज्जति । रायगिहे सेणियो राया। तस्स देविंदो समत्तं पसंसति । एके देवो असद्दहंतो णगरबाहिं सेणियस्स पुरतो चेल्लगरूवेण अणि मिसे गेण्हति । तं निवारेति । पुणो वाडहियसंजतिवेसेण पुरो ठिो। तं अप्पसारियं गेउं उवचरए पेसिऊण धरिता तत्व निक्खिविता । सयं सव्वपरिकम्माणि करेति । मा उड्डाहो भविस्सति । सो य गोमडय सरिसं गंधं विउज्वेति । तहावि " विपरिणमति । देवो तुट्ठो। दिव्वं देविड्डि दाएत्ता उवहनि । एवं उवहियबा साहम्मिया । थिरीकरणे आसाढो उदाहरणं उज्जेणीए आसाढो पायरियो। कालं करेंते साहू समाहीए णिज्नवेति । अप्पाहेति य, जहा-ममं दरिसावं देजह । ते य ण देंति । सो उव्वेतं गतो पव्व जाते । प्रोहावियो य सलिगेण । सिस्सेण य से प्रोही पउत्ता। दिट्ठो मोहावंतो। प्रागतो। अंतरा य गामविउव्वणं, णट्टियाकरणं, पेच्छणयं, सरयकालउवसंधारो, पधावणं । अंतरा य अण्णगाममन्मासतलाग-छ-दारगविउच्वणं, जलमज्झे खेलणं । पायरियो पासित्ता ठितो। तेहि समाणं वाणमंतरवसहिमुवगतो। पच्छा छकाइयाते एगमेगस्स प्राभरणाणि हरिउमारदो। पच्छा ते से दिटुंरंग कहयंति । परिवाडीए पढमो भणति । गाहारो - जत्तो भिक्खं बलि देमि, जनो पोसेमि णायगे । सा मे मही अकमति, जायं सरणतो भयं ॥१२॥ सो भगति प्रतिपंडिनो सि, मुच भामरणाणि । बितिम्रो वि पारदो, सो भणति सुणेहि प्रक्खाणयं । जेण रोहति बीयाई, नेण जीवंति कासगा। तस्स मज्झे मरीहामि, जायं सरणतो भयं ॥१३॥ ततिप्रो भणति - जमहं दिया य रामो य, हुणामि महु-सप्पिसा । तेण मे उडमो दड्डो, जायं सरणतो भयं ॥१४॥ प्रहवा वग्गस्स मए भीतेण, पावो सरणं कतो। तेण अंगं महं दड्ड, जायं सरणपो भयं ॥१५॥ चउत्थो भणति । लंघण-पवण-समत्थो, पुव्वं होऊण किण्ण चाएसि । दंडलइयग्गहत्थो, वयंस ! किं णामो वाही ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy