SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १७-२० पीठिका इदाणिं अत्थे त्ति दारं - वंजणमभिंदमाणो, अवंतिमादण्ण अत्थे गुरुगो उ । जो अण्णो अणणुवादी, णाणादिविराधणा णवरि ॥१६॥ वंजणं सुत्त । अण्णहा करणं भेदो । ण भिदभाणो अभिदमाणो प्रविणासंतोत्ति भणितं होति । तेसु चेव वंजपेसु (अभिण्णेसु ) अण्णं अत्यं विकप्पयति, कहं ? जहा अवंतिमादण्णेति, "अवंती केंया वंती लोगंसि समणाय माहणाय विप्परामुसंतित्ति," अवंती णाम जणवरो, केयत्ति रज्जु, मंती णाम पडिया कूवे, लोयंसि ण,या जहा कूवे केया पडिता, ततो धावंति समणा-भिक्खुगाइ, माहणा-धिज्जाइया, ते समण-माहणा कूवे प्रोयरिउ पाणियमझे विविहं परामुसति । प्रादिसद्दातो अण्णं पि सुत्त एवं कप्पति । अणंति अण्णहा प्रत्यं कप्पयति । एवं प्रत्ये अण्णहा कप्पिए सोही प्रत्थे गुरुगो उ । अत्थस्स अण्णाणि वंजणाणि करेंतस्स मासगुरु, मह अण्णं प्रत्यं करेति तो चगुरुगा। अण्णोति भणितातो' अभणितो अण्णो। सो य अणिदिट्टसरूवो । अणणुपातित्ति अनुपततीत्यनुपाती घडमानो युज्यमान इत्यर्थः । न अनुपाती अननुपाती अघटमान इत्यर्थः । तमघडमाणमत्यं सुत्त जोजयंतो, णाणातिविराहणत्ति णाणं आदि जेसि ताणिमाणि णाणादीणि, आदि सद्दातो सणचरित्ता, ते य विराहेत्ति । विराहणा खंडणा भंजणा य एगट्ठा । णवरि ति इहपरलोगगुण पावणबुदासत्थं णवरि सद्दो पउत्तो, विराहणा एव केवलेत्यर्थः ! अत्थे त्ति दारं गयं ॥१९॥ इदाणिं तदुभए त्ति दारं - दुमपुप्फिपढमसुत्तं-अहागडरीयंति रण्णो भत्तं च । उभयण्णकरणेणं-मीसगपच्छित्तुभयदोसा ॥२०॥ दोसु मानो दुमो पुष विकसणे । दुमस्स पुप्फ दुमपुप्फ । तेण दुमपुप्फेग जत्थ उवमा कीरइ तमज्झयणं दुमपुफिया, प्रादाणपयेणं च से णाम धम्मो मंगलं । तत्य पढमसुत्तं पढम-सिलोगो । तत्थ उभयभेदो दरिसिजति । "धम्मो मंगलमुक्क" एवं सिलोगो पढियव्वो, सो पुण एवं पढति "धम्मो मंगलमुकुट्टो, अहिंसा डूंगरमस्तके । देवावि तस्स नासंति, जस्स धमे सदा मसी ।।" अहागडरीयंति त्ति प्रहाकडेसु रीयंति ति । एत्थ सिलोगो पढिययो । अत्थ उभयभेदो दरिसिमति । "अहाकडेहि रंधंति, कट्रेहिं रहकारिया । लोहारसमावुट्ठा, जे भवंति अणीसरा ।" रणो भत्तं ति । एत्थ उभयभेदो दरिसिजति- "रायभत्ते सिणाणे य" सिलोगो कठो। "रण्णो भत्तं सिणो जत्थ, गद्दहो तत्थ खज्जति । सण्णज्झति गिही जत्थ, राया पिंडं किमज्झती-किमच्छती।" उभयं सुत्तत्थं । तमण्णहा कुणदि । सुत्तमण्णहा पढति, अत्थमण्णहा वक्खाणेति । एवमण्णहा सुत्तत्थे कप्पयंतस्स मीसगपच्छित्तं। मीसं णाम वंजणभेदे अत्यभेदे य जे पच्छित्ता भणिता ते दोवीह दद्वन्वा । डू। ड्रा। ... .१ प्रभणितातो ( इत्यपि पाठ : प्रत्य० )। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy