SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [माचारद्वारम् - उभयदोसा य व्यंजनभेदादर्थभेदः, अर्थभेदाच्च चरणभेदः, इह तु चरणभेद एव द्रष्टव्यः, यतः श्रुतार्थप्रधान चरणं तम्हा उभयभेदो चरणभेदो दृढव्वो ॥२०॥ इदाणि कालाणायारादिसु जेऽभिहिया पच्छित्ता ते केइ मतविसेसिया जह भवति न भवति य तहा भण्णति । सुत्तमि एते लहुगा, पच्छित्ता अत्थे गुरुगा केसिंचि । तं' पुण जुज्जति जम्हा, दोण्ह वि लहुअा अणज्झाए ॥२१॥ जे एते पच्छित्ता भणिता ते सुत्ते लहुगा अत्थे गुरुगा। केति मतेणेवं भण्णति । आयरियो भणति-तदिदं केति मतं ण युजते, ण घडए, णोववत्तिं पडिच्छति । सीसो भणति । कम्हा ? .. पायरियो भणति-जम्हा दोण्ह वि लहुगा प्रणज्झाए। अणज्झाए त्ति प्रकाले प्रसज्झातिते वा सुत्तत्थाई करेंताणं सामण्णेण लहुगा भणिता, तम्हा ण घडति ॥२१॥ जे पुण केइ पायरिया लहुगुरु विसेसं इच्छंति ते इमेण कारणेण भगति "अत्थधरो तु पमाणं, तित्थगरमुहुग्गतो तु सो जम्हा । पुव्वं च होति अत्थो, अत्थे गुरु जेसि तेसेवं ॥२२॥" सुत्तघरे णामेगे णो अत्थधरे, एवं चउभंगो कायव्वो। कलिदावराण भगाण सुत्तत्थप्पत्तगठियाण गुरुलाघवं चितिज्जति । कुल-गण-संघसमितीसु सामायारीपरूवणेसु य सुत्तधरामो अत्यधरो पमाणं भवति । तहागणाणुणाकाले गुरु ततिय भंगिल्लाऽसति बितियभंगे प्रत्यधरे गणाणुण्णं करेति ण सुत्तघरे । एवं प्रत्थधरो गुरुतरो पमाणं च । किं च तित्थगर-मुहगतो सो अत्थो जम्हा । सुत्तं पुण गणहरपुहुगतं । “अत्थं भासति अरहा"- गाहा-तम्हा गुरुतरो प्रत्थो। किं च पुत्वं च होति पत्थो पच्छा सुत्तं भवति । भणियं च "अरहा अत्थं भासति, तमेव सुत्तीकरेंति गणधारी। अत्थेण विणा सुत्त, अणिस्सियं केरिसं होति ?" ||१|| जेसित्ति जेसि प्रायरिमाणं ते सेवंति-ज-गारुदिवाणं त-गारेणं ति णिद्देसो कीरति, स-गारा एगारो पिहो कज्जति, एवं ततो भवति, एवं सद्देण य एवं कारणाणि घोसेंति-भणंति “प्रत्ये गुरूणो सुत्ते लहुग्रा पच्छित्ता।" इति भणितो अट्ठविहो णाणायारो ।।२२।। इदाणि दंसणायारो भण्णति - दसणस्स य प्रायारो दसणायारो, सो य अट्टविहो - णिस्संकिय णिक्कंखिय, णिव्यितिगिच्छा अमूढदिहिय । उववूह-थिरीकरणे, वच्छल्ल-पभावणे अट्ठ ॥ २३ ॥ १ "तु" संभाव्यते । २ वृह पीठिका भाष्य गाथा १९३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy