SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्र [प्राचारद्वारम् - 'तक्कभरिएण कुडेण माहारणं दिबति । जहा महराय नयरीए एगो साह पायोसिनं कालं घेत्तु अइकन्ताए पोरिसीए कालियसुयमणवयोगेण पढति । तं सम्मदिट्ठी देवया पासति । ताए चितिग्रं "मा एवं साहं पंता देवया छलेहिइ" तो णं पडिबोहेमि । ताए य ग्राहीरि-रूवं काउतक्ककुडं घेत्तु तस्स पुरो "तक्कं विक्कायइ" ति घोसंती गतागताणि करेति । तेण साहुणा चिरस्स सज्झायबाधा यं करेतित्ति भणिया- “को इमो तकविक्कयकालो" ? तया लवियं-"तुम्भं पुण को इमो कालियस्स सज्झायकालो?" भणियं च गाहा - सूतीपदप्पमाणाणि, परच्छिहाणि पाससि । अप्पणो बिल्लमेताणि, पिच्छंतो वि न पाससि ॥६॥ साहु उवाच-"णायं, मिच्छामिदुक्कडं ति" माउट्टो, देवया भणति “मा अकाले पढमाणो पंतदेवयाए छलिज्जिहिसि ।" अहवा - इदं उदाहरणं दोहि य धमएहिं । गाहा - धमे धमे णातिघमे, अतिघंतं न सोभति । जं अज्जियं धर्मतेण, तं हारियं प्रतिघमंतेण ॥७॥" एगो सामाइनो छेत्ते सुवंतो सुअराइ सावयतासणत्थं सिंगं धमति । अन्नया तेणो गोसेणा (ण) चोरा गावीरो हरंति । तेण समावत्तीए घंतं । चोरा कुढो आगोत्ति गावीयो च्छड्डेतु गया। तेण पभाए दळु नीयानो घरं। चिंतेइ अ धंतप्पभावेण मे पत्तायो । अभिक्खं धमामि । अण्णा वि पाविस्सं । एवं छत्तं गावीमो य रक्खंतो अच्छति । अण्णया तेण चेव अन्तेण ते चोग गावीयो हरंति । तेण य सिंगयं घंतं । चोरेहिं प्राणक्खेऊण हतो। गावीपो य णीयायो । तम्हा काले चेव धमियव्वं । इदाणि बितिम्रो धममो भण्णति । एगो राया दंडयत्ताह चलियो। एकेण य संखधमेण समावत्तीए तंमि काले संखो पूरितो । तुटो राया। थक्के पूरितोत्ति वाहित्तो संखपूरो। सयसहस्सं से दिण्णं । सो तेणं चेव हेवाएणं धम्मतो अच्छति । अण्णया राया विरेयणपीडितो वच्चगिहमतीति तेण य संखो दिण्णो । परवलकोट्टच वट्टति। राया संतत्थो । वेगधारणं च से जायं । गिलाणो संवुत्तो । तमो उट्ठिएण रण्णा सव्वस्सहरणो को। जम्हा एते दोसो अकालकारीग तम्हा काले चेव पढियव्वं णाकाले। ___ 'अहवा इमो दिदंतो' । प्रतिसिरिमिच्छंतीते पच्छद्ध । आयरियो भणइ - "हे चोदग अकाले तुमं पदंतं." प्रतिसिरिमिच्छंतो य विणासं पाविहिसि । कहंगाथा - "सिरीए मतिमं तुस्से, अतिसिरिं गाइपत्थए । अतिसिरिमिच्छंतीए, थेरीइ विणासिनो अप्पा ॥" | एगाए ठाणहारिग-थेरीए वाणमंतरमाराहियं अच्चणं करेंतीए । अण्णया छगणाणि पल्लत्थयंतीए रयणाणि जायाणि । इस्सरी भूया । चाउस्सालं घरं कारियं । अणेगधण-रयणासयणामण-भरियं । साझियथेरी य तं पेक्खति । पुच्छति य कुप्रो एयं दविणं ति । ताए य जहाभूयं १ बृह. पीठि० भाष्य गाथा १७१ । २ प्रातिवेश्मिकी (देशी): Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy