SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथमूत्र णाम ठवणायारो, दव्वायारो य भाषमायारो। एसो खलु आयारे, णिक्खेवो चउव्विहो होइ ॥५॥ णाम-ठवणाग्रो गयायो। दव्यायारो दुविहो । प्रागमनो १ णोप्रागमयो य २ । प्रागमो जाणए अणुवउत्ते । णोप्रागमयो जाणगसरीरं भवियसरीरं-जाणग-भविय-सरीरवइरित्तो इमो-- णामण-धोवण-वासण-सिक्खावण-सुकरणाविरोधीणि । दव्याणि जाणि लोर, दव्यायारं वियाणाहि ॥६॥ णामणादिगएसु प्रायारो भण्णइ । तप्पसिद्धिमिच्छंतो य सूरी प्रणायारं पि पाणवेति दीर्घह्रस्वव्यपदेशवत् । “णामणं" पडुच्च आयारमन्तो तिणिसो प्रणायारमन्तो एरंडो। “धोवणं" पडुच्च कुम भरागो पायारमन्तो, अणायारमन्तो किमिरागो। “वासणा" ए कवेल्लुगादीणि पायारमन्ताणि, वइरं प्रणायारमन्तं । सुक-सालहियादि २ "सिक्खावणं" पडुच्च प्रायारमन्ताणि,वायस-गोत्थूभगादि अणायारमन्तागि । "मुकरण” सुवर्ण पायारमन्तं. घंटालोहमणायारमन्तं । "अविरोह" पडच्च पयसक्कराणं पायारो, दहितेल्ला य विरोधे प्रणायारमन्ता । गुणपर्यायान्द्रवतीति "द्रव्य" । "जाणि" त्ति अगिदिदुसरूवाणि।। ग्रहवा एताणि चेव “जाणि" भणियाणि । लोक्यत इति "लोक:"-दृश्यते इत्यर्थः तस्मिन लोके अाधारभूते, “दव्यायारं वियाणाहि', एवं अभिहितानभिहितेषु द्रव्येषु द्रव्याचारो विज्ञातव्य इति ॥६॥ गतो दवायारो। इयाणिं भावायारो भण्णइ । सो य पंचविहो इमो- नाणे दंसण-चरणे, तवे य विरिये य भावमायारो। अट्ट दुवालस, विरियमहानी तु जा तेसिं ॥७॥ ____णामणिदेसगं गाहद, पच्छद्धेन एएसि चेव पभेया गहिया । गाणायारो अट्ठविहो, दंपशायारो अटविहो, चरित्तायारो अट्ठविहो, तवायारो बारसविहो, वीरियायारो छत्तीसविहो । ते य छत्तःतइ भेया पए व गाणादिमेलिया भवंति । वीरियमिति वीरियायारो गहियो । “अहानी" असीयनं जं तेसिं गाणायाराईणं स एव वीरियायारो भवइ ॥७।। जो य सो णा गायारो, सो अट्टविहो इमो काले विणये बहुमाने, उवधाने तहा अणिण्हवणे । वंजणअत्थतदभए, अद्वविधो णाणमायारो ॥८॥ कालेत्ति दारं ।।८।। तस्स इमा ववस्खा जं जंमि होइ काले, आयरियव्वं स कालमायारो। वतिरित्तो तु अकालो, लहुगाउ अकालकारिस्स ॥६॥ . जमिति अणिदिटुं सुयं घेप्पइ । जंमि काले आधारभूते होति भवतीत्यर्थः । प्रायरियव्वं, णाम पढिग्रव्वं सोयव्वं वा जहा-सुत्तपोरिसीए सुत्तं कायवं, अत्थपोरुसीए अत्थो । १ कटाहादि (पा०-श-को०) । २ सारिका (देशीव०) । ३ वायसगोबगादि गोत्थूभग-बकरा, इति केचित् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy