SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २-४] पीठिका इदाणि वत्तव्वया। सा तिविहा ससमयवत्तलया १ परसमयवत्तन्वया २ उमयसमयवत्तवया । इह सम्मथवत्तव्वयाते-अहिगारो। जम्हा मणियं-"उस्सण्णं सव्व सुयं, ससमयवत्तध्वयं समोयरति"। से तं दत्तव्वया । अत्थाहिगारो पच्छितेण मूलगुण-उत्तरगुणाण । इच्चेयं णिसीहचूतज्झयणं प्राणुपुग्विमाइएहि दारेहिं जत्थ जत्थ समोयरति तत्थ तत्य समोयारियं । गो उवक्कमो । __ इयाणि णिक्खेवो सो तिविहो-मोहणिप्फण्णो १ णामगिप्फणो २ सुतालावगणिप्फण्णो ३ । प्रज्झयणं प्रज्झीणं प्रामो झवणा य एगट्ठा। अजमयगं णामादि चउम्विहं पण्णवेऊणं भावे इमं भवति । "जह दीवा दीवसयं" गाहा ३ । मानो झवणासु वि णामादि ॥३॥ परूवितेसु इमामो गाहामो भवति । . "णाणस्स दंसणस्स" य गाहा ॥४॥ "अविहं कम्मरयं" गाहा । गो ओघ-निप्फण्णो ॥१॥ इयाणिं णाम-णिप्फण्णो । सो य णामामो भवतित्ति काउं भण्णति णाम-निप्फण्णो आयारपकप्पस्स उ, इमाई गोणाई णामधिज्जाई। आयारमाइभाई, पायच्छित्तेणऽहीगारो ॥२॥ मायरणं "मायारो" । सो य पंचविहो । णाण १ सण २ चरित्त ३ तव । विरियायारो ५ य । तस्स पकरिसेणं कप्पणा "पकप्पणा" | सप्रभेदप्ररूपणेत्यर्थः । "इमाई" ति वक्खमाणाति । "गोण" ग्रहणं पारिभासियवुदासत्यं । तं जहा-सह मुद्दो समुद्दो, इंदं गोवयतीति इंदगोवगो एवं तस्स आयारपकप्पस्स णाम ण भवति । गुणनिप्फणं भवति । गुणणिप्फण गोणां । तं चेव जहत्थमत्थवी विति । तं पुण खवणो जलणो तवणो पवणो पदीवो य णामाणि अभिषेयाणि "णामधेन्जाणि"। महवा धरणीय णि वा जाति “णामधेजाति" सार्थकाणीत्यर्थः । "प्रायारो" प्रादि जेसि ताणि नामाणि मापारादीगि पंच, पायच्छित्तेपहीगारत्ति । मुटुंदारं । सोसो पुच्छति - "णणु पायच्छित्तेणहीगारत्ति प्रत्याहिकार एव भणियो ?" । पायरियो भणति - "सच्चं तत्य मणिमो इह विशेष-ज्ञापनार्थ भणति । अण्णत्थ वि मायारसरूवपरूवणा कया इह तु मायारसरूवं सपायच्छित्तं परूविज्झति ।" अहवा प्रायश्चित्ते प्रयत्न इत्यर्थः । अहवा इह भणियो तत्य टुग्यो । पायारमाइयातिं ति भणियं ताणि य इमाणि-॥१॥ भायारो अग्गं चिय, पकप्प तह चूलिया णिसीहं ति । णीसितं सुतत्थ तहा, तदुमए आणुपुन्धि अक्खातं ॥३॥ एसा दारगाहा वक्खमाणसस्वा ॥३॥ आयारमाइयाणं इमा-सामएणणिक्खेवलक्खणा गाहा भायारे णिक्रसेवो, चउविधो दसविधो य अग्गमि । छको य पकप्पमि, चूलियाए णिसीधे य ॥४॥ जहासंपेण भणियं मायारे घडविही गिरसेवो सो इमो-इ (४) लू (१०) ६, ६, ६ । ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy