SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्र [माचारद्वारम् - गाथा- जो जेण पगारेणं, तुस्सत्ति 'कारविणयाणुवित्तीहि । पाराहणाए मग्गो, सो च्चिय अन्वाहसो तस्स ॥२॥ अहवा णोप्रागमो भावोवक्कमो छविहो-प्राणुपुची १ णामं २ पमाणं ३ वत्तव्वया ४ प्रत्याहिगापी ' समोतारो ६ इच्चेयं णिसीहचूलज्झयणं उवक्कमिय' माणुपुव्वीमाइएहिं दारेहिं जत्य जत्य समोयरति तत्थ तत्य रामोयारेयव्वं । से किं तं प्राणुपुव्वी ? प्राणुपुब्वी दसविहा पण्णत्ता । तं जहा णामारणुपुवी १ ठवणारगुपुत्री २ दवाणुपुब्वी ३ खेत्तारणुपुव्वी ४ कालाणुपुब्बी ५ उक्कित्तणारणुपुव्वी ६ गणणारणुपुन्वी ७ संठाणाणुपुन्वी ८ सामायारियारणुपुब्बी ६ भावारणुपुब्बी १० एवं पारगुपुव्विं दसविहं पि वण्णेऊणं इच्चेयं णिसीहचूलज्झयणं गणणानुपुव्वीए उक्कित्तणारणुपुब्वीए य समोयरति । गणणारसुपुवी तिविहा पुव्वाणुपुब्बी पच्छाणुपुष्वी प्रणाणुपुवी । पुवाणुपुव्वीए इच्चेयं णिसीहचूलज्झयणं छब्धीसइमं २, पच्छाणुगुब्बीए पढम, प्रणाणुपुवीए एतेसिं चेव एगादीयाए एगुत्तरियाए छव्वीसगच्छगयाए सेढ़ीए अण्णमण्णब्भासो दुरूणूणो । उक्कित्तणाणुपुवीए अज्झयणं उक्त्तेिति । सेत्तं प्राणुपुवी। णामं दसविहं पि वण्णेऊणं इच्चेय णिसीहचूलज्झयणं छण्णामे समोयरति । तत्य छब्बिहं भावं वणेऊणं सव्वं सुयं खोवसमियं ति काऊणं खग्रोवसमिए भावे समोयरनि । से तं णामं । पमाणं चउव्विहं । तं जहा दव्वप्पमाणं १ खेत्तप्पमाणं २ कालप्पमाणं ३ भावप्पमाणं ४। .. इच्चेयं णिसीहचूलज्झयणं भावप्पमाणे समोयरति । तं भावप्पमाण तिविहं तंजहा गुणप्पमाणं १ . णयप्पमाणं २ संखप्पमाणं ३ । गुणप्पमाणे समोयरति । गुणप्पमारणं दुविहं-जीव-गुणप्पमाणं १ अजीव-गुणप्पमाणं च २ । जीवगुणप्पमारणे समोयति । तं तिविहं - णाणगुणप्पमाणं १ दंसणगुणप्पमाणं २ चारित्तगुणप्पमाण ३ । णाणगुणप्पमाणे समोयरति । तं चउठिवहं-पच्चक्खं १ प्रणुमाणं २ उवम्मो ३ प्रागमो ४। आगमे समोयरति । प्रागमो तिविहो.-प्रत्तागमो १ अणंतरागमो २ परंपरागमो ३ । इच्चेयस्स-णिसीहचूलज्झयणस्स तित्थगराणं अत्थस्स भत्तागमे । गणहराणं सुत्तस्स अत्तागमे | गणहराणं प्रत्थस्स अणंतरागमे । गणहरसिस्साणं सुत्तस्स अणंतरागमे, प्रत्थस्स परंपरागमे । तेण परं सेसाणं सुत्तस्स वि मत्थस्सवि णो अत्तागमे, णो अणंतरागमे, परंपरागमे । से तं प्रागमो । से तं गुणप्पमाणे। इयाणि णयप्पमाणे "गाथा" मूढनइप्रं सुयं कालियं तु, ण णया समोयरंति इह ।। प्रपुहुत्ते समोयारो, णत्थि पृहुत्ते समोयारो ॥२॥ से तं णयप्पमाणे । इयाणि संखप्पमाणं । सा य संखा अट्ठविहा, तं जहा- णाम-संखा १ ठवण २ दव्व ३ उवम्म ४ परिणाम ५ जाणणा ६ गणणासंखा " भावसंखा ८ । एत्थ पुण परिमाणसंखाए अहिगारो । सा दुविहा–कालिय-सुय-परिमाणसंखा १ दिट्टिवाय-सुय परिमाणसंखा य २ । एत्थ कालिय-सुय-परिमाणसंखाए पहिगारो । तत्थ इच्छेयं णिसीहचूलज्झयणं संखेज्जा पज्जाया संखेना प्रक्खरा, संखेज्जा संधाया, संखेज्जा पदा एवं गाहा, सिलोगा, उद्देसा, संगहणीमो य । पज्जवसंखाए प्रणंता णाणपज्जवा, मणंता दंसणपजवा, मणंता चरित्तपज्जता । से तं संखप्पमाणो। १ इच्छाकारादि । २ भाचारांग प्रथमश्रुतस्कन्धे नव अध्ययनानि द्वितीयश्रुतस्कंधे षोडश, भनेनेदं षड्विंशतितमं । ३. संखेज्जा मज्झाया, संखेज्जा भक्खरा, संखेज्जा संघाया, संखेज्जा पादा-इति प्रत्यंतरेषु, परमशुदं दृश्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy